________________
४२४
व्याश्रयमहाकाव्ये
[ कुमारपाल: ]
स्तेय । अस्तेमत्वायाः । स्तेनताम् । अत्र " स्तेनाजलक" [ ६४ ] इति यो नस्य लुक्च । त्वतला च ॥
निष्कापेयः । कपित्वम् । कपिता । ज्ञातेयम् । ज्ञातित्वम् । ज्ञातिताम् । अत्र “कपि०” [ ६५ ] इत्यादिनयण् ॥ त्वतलौ च ॥
प्राणिजाति । भाश्व । अश्वत्य | अश्वता ॥ वयोर्थ । शाम् । शावस्व । शात्रता । इत्यत्र "प्राणि०" [ ६६ ] इत्यादिनान् । त्वतौ च ॥
1
यौवन | सौष्टव । इत्यत्र " युवादेरण" [ ६७ ] इत्यण् । स्वतौ च । युवत्व । युवता ॥
चातुहीयन | पञ्चहायनस्व । नवहायनता । इत्यत्र " हायनान्तात्" [ ६८ ] इत्यण् | त्वतलों च ॥ औपच्छन्दसकापरान्तिका ॥
आरातकाशन व गौरवस्य पैत्रं दधत्पौरुपसौरभाढ्यः ।
भेजे स भूपः पुरुषत्वभाग्मिर्हार्दं दधानैर्हृदयत्वधारी ॥ १३ ॥
१३. स आन्नो भूपैर्भेजे । कीदृक् । पौरुषस्य यत्सौरभमुत्कर्ष इत्यर्थः । तेनाच्योत एवारातेर्भावः कर्म वारातं वैरं तदेव कार्शानवं कृशानुकर्म ज्वलनं तस्य यगौरवं महत्वं तस्य पैत्रं पितृत्वं जनकतां दधज्जाज्वल्यमानं महद्वैरं कुर्वन्नित्यर्थः । तथा हृदयत्वधारी स्वकीयभूपेषु स्नेहवान् । किंभूतैर्भूपैः । पुरुपत्वभाग्भिः पौरुषान्वितैस्तथा हामाने हं दधानैः । इन्द्रवज्रा छन्दः ||
सौहृदैय्यघन सत्पुरुषत्वभ्राजिभिर्हृदयतायुगमात्यैः । श्रौत्रवत्पुरुपताभृदिवैष श्रोत्रियत्वदयितैः प्रतिपेदे ॥ १४ ॥
१ वी हद".
१ए 'नालु'. En°. ५ वी 'न । एजे
२ वी 'धाराः । स. सी 'धारै: । स. ३ सी 'दत्व'.
२ बी लुक् त्व ३ बी पेय । क. ४ सी व । शौठ ६ बी 'वादिरित्य'. ७ ए 'चहान'. 'चाय'.