________________
[ है. ७.१.६४.]
अष्टादशः सर्गः ।
४२३
श्चापलान्निष्क्रान्तो निष्कापेयो युद्धे स्थिरचित्त इत्यर्थः । अत एवं वीरहृत्स्तेयकारी शूराणां हृदयावर्जकस्तथा तदातिरौद्रत्वाद्रक्षोज्ञातेयं राक्षसस्वजनतां कालखेत्रे : कृष्णचतुर्दशीरात्रेर्ज्ञातितां मृत्योर्ज्ञातित्वं च प्रैप्सुः ।। वैश्वदेवी छन्दः ।।
कपितावतामिव कपित्वमश्वेताश्ववतां नु शावमित्र शावतावताम् । युवतेव यौवनवतामहंकृतिर्ददृशेस्य सौष्ठवयुवत्वशालिनः ॥११॥
११. स्पष्टम् । किं त्वाश्ववतामश्वत्वान्वितानामश्वानाम् । शावमिव वात्यमिव । अस्यान्नस्य सौष्ठवयुवत्वशालिनः सौष्ठवेनातिशयेन यद्यवत्वं तारुण्यं तेन शोभमानस्य ॥ नन्दिनी छन्दः ॥
निःशावत्वाश्वत्वभाक्सुरद्विनेत्रारुणिमा क्रुधास्य रेजे । चातुर्हायनपञ्चहायनत्वनवहायनताभाजिनो नु मद्यात्॥ १२ ॥
१२. अस्यान्नस्य क्रुधा नेत्रारुणिमा रेजे । मद्यान्नु यथा सुरातो नेत्ररुणिमा राजते । किंभूतात् । चातुर्हायर्नपञ्चहायनत्वं नवहायनताभाजिनश्चतुर्वार्षिका [त्पश्ववार्षिका ? ] न्नववार्षिकाद्वातिजातादित्यर्थः । निःशावत्वाश्वत्वभाक्सुरद्विद्वैन्निः शाक्त्वं बालत्वान्निष्क्रान्तं यदश्वत्वमश्वजातिर्निःशावत्वाश्वत्वं तरुणाश्वतेत्यर्थः । तद्भजते यः सुरद्विकेशिदानवस्तस्य यथा विष्णुं वैरिणं प्रति क्रुधा नेत्रारुणिमा रेजे ||
93
१४
१ ए श्वव. २ बी शामि ३ सी नः ॥ ११ ॥ सौष्ठवे . 'नेत्रा .
४ बी
४ बी
१ बी ळान्निः कान्तो. २ सीवच त्री'. ३ बी सी 'रहस्तेय ं. 'री सूरा'. ५ बी सी रात्रे कृ. ६ बी श्रेष्टुः । वै. ७ ए किं त्वश्व नत्व'. ९ १० ए 'डुन्निशा ं. १२ बी 'त्वानि:क्रान्तं, १४ ए 'केशदा ं.
•
त्वव". १३ बी 'तिर्निशा'.
११ सी द्विवत्वं.