________________
४२२
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
ताह यमस्य यहृतकर्म तस्य योग्या यमपार्श्वेनेकप्राणिनामा कारिका यमदूतीरिवेत्यर्थः । तथोक्त्वा च । किमित्याह । योजनं योग्यं भावप्रत्ययान्तोयम् । दूतत्वस्य दूतक्रियाया योग्यमौचित्यं हि स्फुटं वणिक्त्वभाजां वणिजामेव । यद्वा दूतत्वस्य योग्यमुचितं प्रधानप्रेपणादिकं वणिजामेव स्याद्भीरुत्वात्तेषां न तु क्षत्रियाणामिति ॥
आर्हन्त्य । अर्हत्व | अर्हत्तया । इत्यत्र " अर्हतस्तोन्त् च " [ ६१ ] इति द्व्यण् । तस्य न्त (न्त्) आदेशश्च । त्वतलौ चाधिकृतौ ॥
साहाय्य । साहायकया । सहायत्व । सहायता । इत्यत्रै "सहायाद्वा” [ ६२ ] इति व्यण्वा । पक्षे योपान्त्यलक्षणोकञ् । त्वतलौ चं ॥
.
सख्यम् । सखित्वासखिते । वणिज्यासु । वणिक्त्व । वणिक्तया । दूत्याः । दूतत्व । दूतता । इत्यन्त्र " सखि ०" [ ६३ ] इत्यादिना यः । त्वतेलौ च ॥ उपजातिः ॥
सोस्तेनत्वायाः स्तेनतामन्यकीर्ते रक्षोज्ञातेयं ज्ञातितां कालरात्रेः । मृत्योर्ज्ञातित्वं वीरंहृत्स्तेयकारी प्रेप्सुर्निष्कापयो सिमादत्त दत्
॥ १० ॥
१०. स आनो दर्पाद सिमादत्त । कीदृक्सन् । नास्ति स्तेनत्वं चौर्य यस्यास्तस्याः केनाप्यहृताया इत्यर्थः । अन्यकीर्तेः शत्रुकीर्तेः स्तेनतीं प्रेप्सुर्जयप्राप्त्या जिहीर्षुरित्यर्थः । अत एव कापेयात्कपिकर्मण
१ बी 'रहस्तेय'. २ बी 'प्युनिष्का.
२ सी 'यायो'.
१ए तो दूतक्रि.
आहे.
५ बी 'या । साहा . ८ ए 'णिक्त्वया । दूत्या । दूत.
११ बी 'स्वस्था के.
६ ए 'त्र ९ ए
१२ ए अन्यः की.
३ सी दिकव". ४ सीन्त्य । सादा'. ७ बी सी च । संख्य. सी तलो च. १० ए यस्याः के. १३ बी 'नताः मेष्टुर्ज .