________________
{है. ५.१.६१.] अष्टादशः सर्गः।
४२१ कीदृश्या । अपसाहायकयापगतान्यकृतसाहाय्यया । यतः । कीटशोस्य । सहायताकाविणां साहाय्यैषिणां साहाय्यकृतो महाबलत्वेन प्रत्युत साहाय्यकारिणः ॥ उपजातिच्छन्दः ॥ स दोःसहायत्वधनोपसख्यं वणिक्तयारि गणयन्नथाप । तमासखित्वासखिते दधान रजोत्रभो(भौ)घेः कथिताग्रसैन्यः॥८॥
८. अथ स राजापारिमेव प्राप । कीदृक्सन् । दोपोर्वाह्वोः सहायत्वं साहाय्यं धनं यस्य स तथा भुजबलान्वितोत एवापसख्यमपगतमैत्रीकमरिमानं वणिक्तया गणयन्वणिजमिव निःसत्त्वं मन्यमान इत्यर्थः । तथा रजोखभौघे रेणुभिः शस्त्रकान्तिपूरैश्च कथिताग्रसैन्यः । किंभूतैः । तमःसखित्वासखिते दधानरुद्यो(द्यो)तस्योच्छेदकत्वात्तमसः सखित्वं दधानै रजोभिस्तथा तमउच्छेदकत्वात्तमसोसखितां शत्रुतां दधानरत्रभौधैः । उपेन्द्रवंञा ॥ समिद्वणिज्यासु नवाग्रदूत्या आकर्ण्य हेषा यमदूततार्हाः । दतत्वयोग्यं हि वणिक्त्वमाजामुक्त्वेत्यथाजावुदतिष्ठतान्नः ॥९॥
९. अथान्न आजौ रणायोदतिष्ठतोदयच्छत् । किं कृत्वा । हेषा आकर्ण्य । कीदृशीः । समितः संप्रामा एव जयश्रीलाभहेतुत्वाद्वणिज्याः क्रयविक्रयादीनि वणिकर्माणि तासु विषये नवमग्रदूत्यमग्रेगॅवं यासां ताः व्यवसाया इव रणवणिज्यानां मेलिका इत्यर्थः । अत एवं यमदूत
१बी ये मूषा. २ ए सी नः । तथा.
१९ था । अपहासाय. २एकसा". ३ ए प्राप्य । की. ४ बी सभोपै. ५ सी खित्वं श. ६ ए लभूषैः. ७५ बी वज्राः । सौ. ८ बी नि वाणि'. ९बी गूत्वा या. १० बी सी ताः । व. ११ ए मेलका. १२ एव मः. १३ बी दूता'.