________________
४२० व्याश्रयमहाकाव्ये
[कुमारपालः] अपटुत्व । अपटुता । अत्र "न " [५७] इत्यायधिकारात्वतलावेव ॥ अषुधादेरिति किम् । आबुध्याचतुर्य ॥
प्रथिमतः । चण्डिम । इत्यत्र "पृथ्वादेरिमन्या" [५८ ] इतीमन्वा । प्राक्वादिस्यधिकारात्वतलौ च । वावचनाद्यश्चाणादिः प्राप्रोति सोपि स्यात् । पूरवन् । पृथुताम् । पार्थवेन । चण्डत्वम् । चण्डतया। चाण्ड्य ॥
शौक्लय । शुक्लिम नि । शुकृत्व । शुक्लतया ॥ दृढादि । दाढ्यं । दिम । दृढत्व । दृढते । वाळ । बढिम । वृढत्वैः । वृढता । इत्यत्र "वर्ण०" [५९] इत्यादिना व्यणिमनो वा । त्वतलौ चाधिकृतत्वात् ॥
पत्यन्त । आधिपत्यम् । आमापतित्व । दिवस्पतिता ॥ राजान्त । यौवराज्यम् । अधिराज्य(ज)त्व । अधिराजतया । गुणाङ्ग । मौढ्य । अविमूढत्वा । मूढता । राजादि । राज्य । राजत्व । राजता। काव्य । कवित्व । कविता । इत्यत्र "पति." [ ६० ] इत्यादिना व्यणं ॥ त्वतलौ चाधिकृतौ ॥
अर्हत्तयार्हन्त्यजुषां यथैवाहत्त्वाद्वि(वि)पश्रुक्षुभुरस्य तद्वत् । द्विषोपसाहायकया सहायताकाजिसाहाय्यकृतो ध्वजिन्या ७
७. यथार्हन्त्यजुषामर्हतामहत्तया देवकृताष्टमहाप्रोतिहार्यादिलक्ष्मीरूपेणार्हतो भावेन कर्मणा वाहत्त्वाद्वि(हिषोन्यदर्शनिनः क्षुभ्यन्ति तद्वत् तथास्य राज्ञो ध्वजिन्या सेनया कृत्वा द्विषश्चक्षुभुर्विभ्युः ।
१ वी सी 'हत्वदि. २ ए पश्चक्षु. ३५ पहासायिक . सी पहाप्साय. ४ बी लिन्याः । य.
१ ए इत्यर्षि. २ ए पृथ्याई'. ३ ए वी वाच. ४ ए सी थुता'. ५ए कृयम. ६ए तत्वं । पृढता । वा. ७सी त्व । वृद्ध'. ८सी
जता. ९ए ण् । तत्व. १० ए हिंदोर्ह. ११ बी 'महत्त. १२ बी 'प्रातीहा'. १३ बी सी हलदि. १४ ए पश्चधु.