________________
[ है ० ७.१.५७.]
४१९
अष्टादशः सर्गः । साध्वधादिव दिवस्पतितभृद्यौवराज्यमधिराजतया सः । मूढतौवियुगयन्नधिराजत्वाप्तमोढ्य रिपुनिर्दलनाय ॥ ५॥ ५. स राजा साधुर्य (धु यथा स्यादेव दिवस्पतिता भूद्यौवराज्यमिवैन्द्रर्युवराजतामिवाधाद्दधार । कीदृक्सन् । मूढतीवियुक् । तादृक्प्रचण्डवैरिविरोध उपस्थितेपि व्याकुलचित्ततारहितो वीर इत्यर्थः । अत एवाधिराजत्वाप्तमौ च्य रिपुनिर्दलनायाधिको राजाधिराजंस्तस्य भावोधिराजत्वमधिकराज्यलक्ष्मीस्तेनातं मौन्यं मोहो विचेतनत्वं येन स तथा योरिपुरान्नस्तस्य निर्दलनायायैन्गच्छन् । कया कृत्वा । अधिराजतया महासैन्यादिसंपदा | संपदुत्कर्पेण यान्कुमारपाल इन्द्रेस्य युवराज ईव जात इत्यर्थः ॥
ε
राजतापि कविताप्यविमूढत्वान्य राज्य पर काव्य जिदेव । इत्यसावरमगादरिराजत्वेप्सुरभ्युदितवन्दि कवित्वः ॥ ६ ॥
१४
६. असौ राजारं शीघ्रमगात् । यतोरिराजत्वेप्सुरान्नराज्येच्छुः । कुत इत्याह । राजतापि कवितापि च नास्ति मूढत्वं लक्षणया निन्द्यत्वं यस्यां साविमूढत्वा प्रशस्या । कीदृक्सती । अन्यराज्य परेकाव्यजिदेवान्यराज्यं शत्रुराज्यं परकाव्यमन्यदीयकवित्वं चोत्कृष्टत्वाज्जयन्त्येवेति हेतोः । तथाभ्युदितान्युल्लसितानि वन्दिनां भट्टानां कवित्वानि काव्यानि यत्र सः ॥
१८
१ ए ध्वदि बी 'ध्वदादि'.
१ एजा यथा साधु स्या'. २ ए 'भृद्यैव'.
६ सी रिवध. १० ए हो वेचे'.
'युथरा . ५ बी 'तात्रि'. धेको. ९ ए जव ay. १३ बी व ज्ञात. "त्कृत्वा'. १७ सी यत्येवे".
२ बी 'ताद्यौ'. ३ बी 'तात्रयु.
३ बी 'वेन्दुयौa'. ७ बी 'स्थितोपि'. ११ सी यन्कया. १५ बी
परिका.
१४ ए 'रिपुरा'. १८ ए 'ति हितो:.
४ ए ८ बी या
१२ ए १६ ए