________________
४१८
व्याश्रयमहाकाव्ये [कुमारपालः] चाण्ड्यदायढतास्पदमन्वबाजि सबढिमसद्रढिमांसः । पार्थिवैः श्रित दृढत्ववृढत्वे रिवायदृढते से हरिष्यन् ॥ ३॥
३. स कुमारपालः श्रित दृढत्ववृढत्यैराश्रित बलोत्साहैः पार्थिवैरन्वत्राज्यनुब्रजितः । यतो वैरिवाळढते आन्नस्योत्साहवलौ (ले?) हरिप्यन्नपहर्तुमनाः । ईदृशोपि कुत इत्याह । यतः सत्रढिमानौ सोत्साही संद्रढिमानौ च सबलावंसौ स्कन्धौ यस्य सः । तथा चाण्ड्यं सत्त्वानभिभवनीयताहेतु मत्वगुणो वा(दा)यं वलिता ६()ढतोद्यम एषामास्पदम् ॥
व्योम्यशुक्लिमनि शौक्लयदमाभाच्छत्रमस्य निजशुक्लतयोच्चैः । क्ष्मापतित्वपिशुनं श(स)मशुक्लत्वाधिपत्यमिव विभ्रददभ्रम् ॥४॥
४. अस्य राज्ञश्छत्रमाभान् । कीटक्सन् । मापतित्वपिशुनं नृपवैसूचकं तथादभ्रं संपूर्ण समशुक्लत्वाधिपत्यमिव समं सर्व यच्छुक्लत्वं शुक्लो गुणस्तस्य स्वामित्वमिव विभ्रन् । कया कृत्वा । उच्चैरतिशयितया निजशुक्लतया । अत एवाशुक्किमनि कृष्णे व्योनि शौक्लयदं शुक्लतां ददत् । यो हि यस्या लक्ष्म्याः स्वामी स्यात्स तां लक्ष्मी तल्लक्ष्मीदरिद्रस्य नरस्य ददगौरवास्पदत्वेने शोभते ॥
-
१ वी सी ट्यदृढ'. २ वी थिवै श्रि. ३ ए वी त्वदृढ. ४ ए स हिष्य'. ५ बी ‘दमभा०. ६ ए °नं त्सम .
___ १ ए पालं श्रितदृढत्वं . २ ए ढ्यवृढ'. ३ वी साहेब. ४ ए र्तुमानाः. ५ सी सदृद्धि. ६ ए °त् । झ्याप. ७ बी त्वशूच. ८ ए निशु. ९सी न लभ'.