________________
याश्रयमहाकाव्ये अष्टादशः सर्गः ।
कैरविण्यपडताकृति पाथोजापटुत्वहृति तेजसि भूपः । सोध धीप्रथिमतो जगदाबुध्याचतुर्यहरणः प्रचचाल ॥ १ ॥ १. अथ से भूपः कुमारपालः प्रचचालानं प्रति प्रतस्थे । क सति । तेजसि रवेरुद्योते । कीदृशे । कैरविण्यपटुताकृति कुमुदिनीनां संकोचकारके तथा पाथोजापटुत्वहृति पद्मसंकोच स्थापनेतरि । कीदृक्सन् । धीप्रथिमतो. बुद्धेर्विस्ताराद्धेतोर्जगतो यदायुध्येनायुधत्वेनाज्ञानेनाचतुर्यं कृत्याकृत्यविषयमकौशलं तस्य हरणोपनेता पृथ्वीं न्याये प्रवर्तयन्नित्यर्थः ॥ स्वागताच्छन्दः ॥
1
पार्थवेन स बलस्य निरास्यद्दिक्पृथुत्वमवनीपृथुतां च । ध्वान्तचण्डिमैहरस्य च चण्डत्वं रजोनिचयचण्डतयांशोः ॥२॥
२. स भूपो बलस्य पार्थवेन विस्तारेण कृत्वा दिक्पृथुत्वं दिशां विस्तारमवनीपृथुतां च निरास्यन्निराचक्रे । तथा रजोनिचयचण्डतयावखुराद्युत्खात धूलिनिकरनिविडतया च कृत्वांशो र वेश्वण्डत्वं संतापकत्वेन तीव्रतां निरास्यत् । किंभूतस्य । ध्वान्तचण्डिमहरस्य । दिशो भूमिं च सैन्यैरकं च तद्रजोभिराच्छादितवानित्यर्थः ॥
३ ए स्यदिक्पृ. ४ बी
१ बी सी पार्थिवे . २ बी निस्यदिक्प
'मरहस्य.
१ ए स नृप:. २ बी सी रुथोते. ३ बी सी 'बुद्धेना' ४ बीना५ बी पृथ्वी न्या. ६ सी पार्थिवे.
चातु
५३