________________
४१६
व्याश्रयमहाकाव्ये
[ कुमारपालः]
[५५] इति त्वतलौ ॥ "प्राक्त्वादगडुलादेः" [५६ ] इति त्वप्रत्ययात्प्रा. क्वतलावधिकृतो ज्ञेयौ गडुलादीन्वजयित्वा ॥ अगडुलादेरिति किम् । गाडुली । बालिश्य ॥ गडुलादेरपि केचिदिच्छन्ति । गडुलत्व । गडुलताम् ॥ वस. न्ततिलका छन्दः ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा
भिधानशब्दानुशासनद्याश्रयवृत्तौ सप्तदशः सर्गः ॥