________________
[ है० ७.१.६९.]
अष्टादशः सर्गः ः ।
४२५
१४. अमात्यैः स (त्यैरेष ?) आन्नः प्रतिपेद आश्रितः । कीदृक्सन् । हृदयतायुगमात्येष्वनुरागवान् । यतः किंभूतैः । सौहृदेश्यघना गाढानुराग सान्द्रा ये सत्पुरुपत्वभ्रार्जिनः सत्पुरुपत्वेन साधुपुरुषस्य भावेन कर्मणा वा स्वाम्यद्रोहसुबुद्ध्यादिना भ्राजिष्णवस्तैः । यथा श्रोत्रियस्य भात्रः कर्म वा श्रौत्रं तदस्यास्तिं श्रत्रवान्यः पुरुपताभृत्पुरुपो वैदिकद्विज इत्यर्थः । वेदपाठाद्यर्थमाश्रीयते । कैः । श्रोत्रियत्वं छान्दसत्वं दयितं प्रियं येषां तैर्वेदार्थिभिर्द्विजैरित्यर्थः ।। स्वागता छन्दः ||
आचार्यताश्रोत्रियताप्त सुप्रख्यत्वो नेयाचार्यकभागमात्यः । द्विपद्यशचौरकधौर्तिकाचार्यत्वं दधानं तमथेत्युवाच ॥ १५ ॥
१५. अथामात्य आगतामात्येषु मुख्यो मन्त्री तमान्नमिति वक्ष्यमाणमुवाच । कीदृक्सन् । आचार्यतया नीतिशास्त्रादिसर्वशास्त्रव्याख्यातृत्वेन यद्वोपचारान्मत्रिपु मुख्यतया श्रोत्रियतया च वैदिकद्विजतया चामं प्राप्तं सुप्रेख्यत्वं शोभना विख्यातिर्येन स तथात एव नयाचार्यकभाग्यायस्य सम्यक्प्रतिपादयितेत्यर्थः । कीदृशं सन्तं तम् । द्विषतः कुमारपालस्य यद्यशस्तस्य ये चौरकधौर्तिके द्विपत्पराभूत्यापहरणवश्वने इत्यर्थः । तयोर्विषये यदाचार्यत्वमतिनैपुणं तद्दधानं युद्धायोद्यतमित्यर्थः ॥ उपजातिः ॥
:
स्वाम्यायुक्तानां चौरतां वेत्त्वचौरत्वं वा शैष्योपाध्यायिकां वाथ कुर्यात् ।
१ ए नवाचा.
१ ए "दस्यघ".
५ बी न्दसं द. ६ १० सी पुण्यं त
५४
३ एनां चोर
३ ए वा श्रोत्रं.
वा ८ सी
२ सी चौरिक'.
४ ए बी 'स्ति श्रोत्र'.
२ ए 'जिताः स. ए मुखो म ७ए ९ ए प्रमुख्य'. ११ बी 'जाति । स्वा. सी जातिच्छन्द । स्वा ं,
त्वत
.
•