________________
४१४
व्याश्रयमहाकाव्ये [मारपाठः ] प्रतीच्यै स्पृहय-श्रीवद्रुवत्खाच्छश्यवातरत् ।
द्रष्टुं ताः पूर्वदद्रौ स्त्रीः पूर्वदगुरुत श्रियम् ॥ १३६ ॥ १३६. शशी द्रुवढुक्षादिव खादवातरदुत्ततार । यतः प्रतीच्यै पश्चिमायै स्पृहयश्रीवद्यथा कश्चिच्छ्रेिये स्पृहयत्यस्तं जिगमिषनित्यर्थः । उत्प्रेक्ष्यते । द्रष्टुमिव । काः । पूर्वत्पुर्यामिवाद्रावधंदे वर्तमानास्ताः सुरतासक्ताः स्त्रीः । उताथ वा पूर्वत्पुरस्येवाद्रेरर्बुदस्य श्रियं प्राग्वर्णितां शोभाम् । चन्द्रस्यास्तोन्मुखत्वेनाकाशादवतीर्णत्वादर्बुदस्य च पश्चिम दिग्वर्तित्वेनेन्दुनिकटत्वाच्चैवमाशङ्का । अन्योपि यो नीचैःस्थं वस्तुं व्यक्त्या द्रष्टुमिच्छति स उच्चस्थानादवतरति ॥
आचारन्कामवत् । इत्यत्र "तस्य." [५१ ] इत्यादिना वत् ॥ क्षत्रवत्प्रहरन् । तृणवन्मानिनीए॒न्वन् । भृत्यवत्कैन सेवितः। प्रतीच्यै श्री. वत्स्पृहयन् । द्रुवत्खादवातरत् । इत्यत्र "स्यादेरिवे" [ ५२ ] इति वत् ॥ पूर्वदछौ । अत्र "तत्र" [५३ ] इति वत् ॥ पूर्वदद्रेः श्रियम् । अत्र "तस्य' [ ५४ ] इति वत् ॥
गोतावतो यथा गोत्वं शुक्लत्वं शुक्लतावतः ।
प्रबोधित्ववतो राज्ञस्तथाथाभूत्प्रबोधिता ॥ १३७ ।। १३७. स्पष्टः । किं तु प्रबोधित्ववतः प्रबोधो जागरणं बुद्धिश्चा१ए तीत्यै स्पृ. २ बी च्छस्यवा. ३ ए द्रष्टुतापू. ४ ए ववद्रे.
१ ए यता प्र. २ सी “च्छ्रितये. ३ बी र्वपुर्या'. ४ बी वात्पूर्व'. ५ सी °णितशो'. ६ बी स्य प. ७ बी ग्वतत्वे. ८ ए त्वेनैन्दु'. ९ बी सी °स्तु वक्त्या. १० एतरंति. ११ सी तीच्यैः श्री. १२ ए दिद्रौ, १३ बी द्रेः. १४ ए बुश्चिश्वा'. १५ सी द्विरस्या.
१४ १५