________________
[है. ७.१.५१.] सप्तदशः सर्गः।
४१३ आपभ्यः । औपानल्य । इत्यत्र "ऋषभ०" [४६ ] इत्यादिना न्यः । छादिषेय । बालेय । इत्यत्र "छदि०" [ ४७ ] इत्यादिनैयण् ॥ इष्टकोधैः प(पा.)रिखेयप्राकारीयैर्यथा भुवः । पारिखेयप्राकारीयाः कान्ताः कातैः(न्तैः) स्मरोयुनक ॥१३४॥
१३४. स्मरः कान्ताः कान्तैः सहायुनक् संयोजितवान् । यथा कश्चिद्वर्धकिरिएको(कौ)धैः सह भुवः परिखाप्राकारनिष्पत्तये युनक्ति । यतः कीदृशीः । परिखा प्राकारश्वासु स्यात्पारिखेयप्राकारीयाः । किं. भूतैः । परिखा प्राकारश्चैषां स्याद्बहुत्वात्पारिखेयप्राकारीयास्तैः ॥ पारिखेयरिष्टकौघैः । अत्र “परिखास्य स्यात्" [ ४८ ] इत्ययण् ॥ पारिखेया भुवः । अत्र "अत्र च" [ ४९ ] इत्येयण ॥ प्राकारीयैः । प्राकारीयाः । अत्र "तद्" [५० ] इति यथाविहितमीयः ॥
आचरन्कामवत्कामः क्षत्रवत्प्रहरंस्तथा । तृणवन्मानिनी—न्वन्भृत्यवत्सेवितो न कैः ॥ १३५ ॥ १३५. कामो भृत्यवद्धृत्यैरिव कैर्न सेवितः । कीहक्सन् । कामवत्कामाई यथा स्यादेवमाचरन् । त्रैलोक्येनापि स्वशासनं मूर्ध्नि वाहयन्नित्यर्थः । तथा क्षत्रवत्क्षत्रिय इव प्रहरन्नत एव मानिनीस्तृणवद्धन्व. न्मानास्पातयन्नित्यर्थः । योपि क्षत्रियः प्रहरंस्तृणानीव मानिनो धूनोति स भृत्यैरिव कैर्न सेव्यते ॥
१ बी सी 'टकोषैः. २ बी रिषेय. सी °रिषय'. ३ बी यप्रका. ४ सी कातै सं.
१बी भ्यः । उपा. २ ए दिनेय'. ३ बी सी दृशी । प. ४ सी °रिषेय'. ५ बी 'रिषेयिरि'. ६ बीटकोधैः. ७ए कामहिं य. ८ ए 'लो. कोना. ९ए°शानं. १० ए वत्क्षित्रयप्र.