________________
व्याश्रयमहाकाव्ये
स्त्रीभोगीणः । आत्मनीनः । अत्र "भोग०" [ ४० ] इत्यादिनेनः ।
पञ्चजनीनः । सर्वजनीनः । विश्वजनीनः । अत्र "पञ्च०
४१२
ev
इत्यादिनेनः ॥
माहाजनिकम् । सार्वजनिकः । अत्र " महत्०" [ ४२ ] इत्यादिनेक ॥ सार्वे । सर्वोये । अत्र “सर्वाण्णो वा" [ ४३ ] इति वा णः || अङ्गं विरंहिणीनां दार्वङ्गारीयमिवादहत् । वाधौपानह्यचमेवादारयच्च मनः स्मरः ।। १३२ ॥
[ कुमारपालः ]
१३२. स्मरो विरहिणीनामङ्गमदहत्संतापितवान् । यथा कश्चिदङ्गारीयमङ्गारार्थं दारु दहति । तथा स्मरो विरहिणीनां मनोदारयद्यथा वर्धयेदं वार्धमुपानहे पादुकाया यिद मौपानां च चर्म चर्मद्वैर्भाद्यर्थं दारयति ॥
हृदयं कस्य नामनात्स्मर उच्छृङ्खलस्तदा । यथापेभ्यश्छा दिपेय तृणचालेयतन्दुलान् ॥ १३३ ॥
99
३ ए
२ वी सी नेन । मा'. सी वधाये.. ६ सी वाधमु.
९ बी 'नायेमनि'.
१२ सी
च्छदिर्.
द्वद्य.
१३३. पूर्वार्धं स्पष्टम् । छदिषे छादनायेमानिच्छादिषेयाणि यानि तृणानि तानि तथा वलय इमे बालेया ये तन्दुलास्ते तथा द्वन्द्वेतन्यथा ऋषभायायमार्पभ्यो वत्स उच्छृङ्खलः सन्खादनेन मध्नाति ॥
११
अङ्गारीयं दारु । इत्यत्रे " परिणामिनि०" [ ४४ ] इत्यादिनेयः ॥
वार्धं । इत्यत्र “चर्मण्यञ् " [ ४५ ] इत्यञ् ॥
१ बी "रहणी".
२ एवाधौपा. बी चापा.
"रहणी".
१ नीयः । अ ५ बी व एद्वधाद्यर्थ दा. सी १० एतान्व्यथा.
११
दा.
5
[ ४ ]
३ बी "भरछा".
साँव
1 #°. ४ ए
७ वी सी 'कृ'.
सी 'नायेनि'.