________________
[ है ० ७.१.४०. ]
सप्तदशः सर्गः
४११
कण्यैः ः । रथ्य | खत्य । तिल्य । येग्यैः । वृष्य । ब्रह्मण्याः । माध्य । इ
I
त्यत्र “प्राणि०” [ ३७ ] इत्यादिना यः ।
अविश्य । भजथ्य । इत्यत्र " भव्यजात्थ्यप्" [ ३८ ] इति ध्यप् ॥
3
४
चारकीणाः । माणवीनाः । अत्र " चरक० " [ ३९ ] इत्यादिनेनन् ॥
आत्मनीनस्तदा यूनां स्त्रीभोगीणो निशामरुत् । जहे पञ्चजनीनः सर्वजनीनो रतश्रमम् ॥ १३० ॥
१३०. तदा निशामरुद्यूनां रतश्रमं जहे । कीदृक्सन् । पञ्चज
ε
नीनः सर्वजनीनश्च । रथकारपश्चमस्य चातुर्वर्ण्यस्य पञ्चजन इति संज्ञा । पञ्चजनेभ्यः पञ्चजनाय वा सर्वजनेभ्यश्च हितः शैत्यादिगुणैः सुखदोत एव स्त्रीभोगीणो नारीसंभोगाय हितोत एव यूनामात्मनीन आत्मने हितः ॥
मरुद्विश्वजनीनोताय्यमाहाजनिकं स्मरम् ।
हितैः स्रार्वे न्वसवये यः सार्वजनिकः स हि ॥ १३१ ॥
१२
१३१. विश्वजनीनः सर्वलोकेभ्यो हितः सन्मरुत्स्मरमतायि पालितवानवर्धयदित्यर्थः । किंभूर्तम् । अमाहाजनिकं महान्पूज्यो जनो मुनिलोकस्तस्मै हितो माहाजनिको न तथौ तमपि । युक्तं चैतत् । हि यस्मादसवयेपि न सर्वेभ्यो हितेपि नरे सार्वे नु सर्वस्मै हित इव यो हितोनुकूलः स्यात्स सार्वजनिकः सर्वस्मै जनाय हितः ॥
१ एनीने स°. २ ए 'निकस्म'. ३ सी 'तः सर्वे.
१ बी सी यव्यै । दृ ै. २ ए प्राणिम इ. ३ ए सी कीणा । मा. ४ बी सी 'वीना । अँ. 1 ५ ए दामिनि . ६ सी 'नीनश्च. नা". ८ बी सी 'संगा'. ९ बी 'दि'. १० १२ बी सी तो महा. १३ ए थाम..
महा.
७एगी
ए 'तमद्दा'. ११ सी
१४ बी स्यात्सार्बज