________________
[ है ० ७.१.३५. ]
सप्तदशः सर्गः ।
४०९
नभ्यम् । अत्र “नामेर्०” [३१] इत्यादिना यो नाभेर्नभ् च ॥ अदेहांशादिति किम् । नाभ्यम् ॥
ऊधन्यव॑त्स्तनस्पर्शी शुन्ये शून्यदृशं प्रियाम् ।
लामिव सम्बल्यां घूर्णन्ती (न्तीं ) कोपि सस्वजे ॥ १२६ ॥
१२६. कोपि कामी शुन्ये शुने हिते विजनप्रदेशे प्रियां सस्वजे । आलिङ्गत् । कीदृशीं सतीम् । मदवशेन घूर्णन्तीं तुलामिव सकम्बल्यां कम्बलोस्य स्यात्कम्बल्यं परिमाण मूर्णापलशतमुच्यते । अशीतिशतमित्यन्ये । षट्षष्टिशतमित्यपरे । तेन सहिता तुला भाराकान्तत्वाद्यथा घूर्णति । तथा शुने हितं शून्यं विजनप्रदेशः । अत्र चोपचाराच्छून्ये विशिष्टचैतन्यव्यापाररहिते दृशौ यस्यास्ताम् । कीदृक्सन् । स्तनस्पर्शी प्रियास्तनौ स्पृशन् । यथोधसे हितं ऊधन्यों गोधुक् स्तनस्पैर्शी दोहनाय गोस्तनस्पर्शकः स्यात् ॥
ऊधन्य । इत्यत्र “न्चोधसः " [ ३२ ] इति यो नश्चादेशः ॥
शुन्ये । शून्य । इत्यत्र " शुनः ०" [ ३३ ] इत्यादिना यः । वश्व उरूपे
A
ऊरूपश्च स्यात् ॥
"
सकम्बल्याम् । अत्र “कम्बलान्नान्नि” [ ३४ ] इति यः ॥
नाचार्याय ब्राह्मणाय राज्ञे वृष्णे हितास्तथा । यथासन्कामुकाः स्त्रीभ्यो मैरेयमद विह्वलाः ॥ १२७ ॥
१ बी वस्त्तनशीं पुन्ये. २ ए तुल्यामि'.
१ ए 'योनी'. ५ ए "हिती '. ६ ए यथौध'. ९ सी 'स्पशी दो'.
२ एम् । औध'. ३ एम्बल्यां प. ७ ए बी 'त औध'. ८ १० ए द । औध'. ११ एशः । शून्ये. उरू. १३ बी म्वल्यम्. १४ ए बी लानाम्नि.
५२
४ बी घूर्णति. स्तन्यस्पशी दो.
१२ बी