________________
[ है० ५.१.९९ ]
एकादशः सर्गः ।
३१
५६. फलेग्रहिर्दुम इव फलिततरुरिव स सतां सेवनीयो जज्ञे । कीदृक् । न मैलग्रहि पापपङ्किलं चेतो यस्यै सोतँ एव गुरुपादरजोग्रहिविनीतत्वात्प्रणामकाले पूज्यानां पादधूलिं गृह्णन् ॥
रजोग्रहिः । फलेग्रहिः । मलग्रहि । इत्यत्र " रजः ०" [९८] इत्यादिना-इः ॥
मुनिर्देवापिवातापिजिच्छरत्समये यथा ।
यथा स्तम्बकरिव्रीहिः सं तदासीत्तथोदयी ॥ ५७ ॥
५७. स जयसिंहस्तदा तस्मिन्यौवनकाल उदय्युदित आसीत् । यथा देवापिवातापिजिद्दैत्यत्वाज्जिगीषया देवानाप्नोति देवापिर्यो वातापिरेवनामा दैत्यस्तज्जेता मुनिरगस्त्यः । यदि पुनर्देवापिरप्यगस्त्येन जितः कश्चिद्दैत्योभूत्स मम न प्रसिद्धः । यथ स्तम्बकरिस्थुडकृद्रीहिश्च शरत्समय उदय्युद्गतः स्यात् ॥ अगस्त्येन हि विप्रोपद्रवकारी वातापि - दैत्यः संस्कृतपशुरूपः श्राद्धे भक्षयित्वा निर्जरित इति प्रसिद्धिः ॥
यथा॑ शकृत्करिं बाला वत्सं स्वच्छन्दचारिणम् । यत्करं तत्करं वा तमन्वयुः किंकरास्तथा ॥ ५८ ॥
५८. किं कुत्सितं कर्म कुर्वन्ति किंकराः सेवकास्तं कुमारं तथान्व -
13
93
१४
युर्यथा शकृत्करिं विष्ठाकारिणं वत्सं बालाः कौतुकेनानुयान्ति । कीदृशं सन्त॑म् । ` तं वत्सं स्वच्छन्दचारिणमत एव यत्स्वमनोभीप्सितं करोति यस्तं
१०
१ ए सत्तदा . २ एथा द्वाकुक्करिं बी 'धा सक्र'.
१ एदुई सी ग्रहिदुई ३ ए मलिग्र ४ सी डी पापं प°ि डी स्य सन तथा गु. ७ए त व १० सी ० व्रीहिश्व. 'त्करं वि.. १४. ए
३. डी 'करिबला.
२ सी ' सन् । मूल° डी 'क् सन् । म. ५ ए °ङ्किले चे'. ६ सी °स्य सन् तथा गु. ८ ए सी 'गस्येन क. ९ ए 'था करिस्तुङ ' .
११ ए करणहाका. दृशसतं तव
१२ ए द्वा श. १३ सी डी १५ बी म् । व°. १६ ए यस्वमनाभी'.