________________
[ जयसिंहः ]
३२
२
यत्करं तदन्याभीप्सितं करोति यस्तं तत्करं वा । यद्रोचते तत्कुर्वाण
मित्यर्थः ॥
व्याश्रयमहाकाव्ये
कीर्तेर्बहुकरो यच्छन्स्वमसंख्याकरोर्थिषु ।
त्रिभूत्मर्थेषु तेजसा सोत्यहस्करः ।। ५९ ।।
५९. स जयसिंहस्त्रीन्करोति त्रिकरोभून् । केषु विषये । त्रिकर इति विशेषाकाङ्क्षायां पुमर्थेषु धर्मार्थकामेषु । धर्मार्थकामांस्त्रीनपि यथावसरं सिषेत्र इत्यर्थः । कीदृशः । असंख्याकरो मया कियद्दत्तमिति गणनामकुर्वन्सन्नर्थिर्पु स्वं द्रव्यं यच्छंस्तथा तेजसा कृत्वात्यहस्करोत एव कीर्तेर्बहुकरः । बहुशब्दोत्र गुणवचनो गुणिवचनश्च । बहुत्वं ह्रीं वा भूतां कुर्वन् ॥
निशाँकरकुलोत्तंसः सोतिभास्करजः सदा । प्रभाकरोदये तातं दिवाकरमिवार्नमत् ॥ ६० ॥
६०. स्पैष्टः । किं त्वतिभास्करजो भास्करजो मनुः कर्णो वा न्यायदानादिगुणैस्तावतिक्रान्तोत एव निशाकरकुलोत्तंसः ॥
स्ववंशादिक प्रीत क्षपाकर विभाकरौ ।
एष भक्तिकरोकार्षीच्चित्रकर्या गुणश्रिया ।। ६१ ॥
१ सी डी कीर्तिबहु . २ ए त्पुनर्थे ३ सी शावरकलो.. ५ सी 'द ता'. डी 'दषे तां दि°. ६ ए 'नसत्. હ बी कार्या.
४ ए रोवये.
१ सी डी यस्तत्क°. २ ए स्तं यत्करं तन्याभीप्सितं करोति यस्तं तत्करं वा ।.
६ ए सी डी धु
१० ए स्पष्टा किं.
३ एच. ४ ए त्रिकारोभूष्केषु. ५ एनडिपु. स्वद्र° ७ सी डी कीर्तिबहु ८ वी हु बहुत्वं. ९ए प्रसूतां ११ सी 'रकलो..