________________
३०
व्याश्रयमहाकाव्ये
सूत्रप्रहः । अत्र " सूत्राद्धारणे” [९३] इत्यच् ॥
धनुर्धरः । अत्र " आयुध०" [ ९४] इत्यादिनाच् ॥ आदिग्रहणात् शशधर ॥ अदण्डादेरिति किम् । दण्डधारः । कर्णधारः ॥
वयसि । कवचरः ॥ अनुद्यमे । अंशहरः । मनोहर (रः) । अत्र "हंगः ” [९५] इत्यादिनाच् ॥ संज्ञायां टोपीति कश्चित् । विषहरीम् । वयोनुद्यम इति किम् । अनहारे ॥
पुष्पाहराणाम् । अत्र “अंङः शीले" [९६ ] इत्यच् ॥
संरेभे नाल्पसारे स सागस्यपि महामनाः । हरिर्नाथ हरिर्न ह्युत्पतेतिहरौ शुनि ॥ ५५ ॥
१२
५५. स कुमारो महामना महेच्छः सन्सागस्यपि सापराधेप्यल्पसारे स्तोकवले शत्रौ ने संरेभे नाभिषेणनाद्याटोपं चक्रे । दृष्टान्तमाह । हि यस्मन्नाथं प्रभुं समर्थं गजदिं हरति विदार्यात्मसमीपं प्रापयति नाथहरिर्हरिः सिंहो दृतिहरौ खल्लस्यापहर्तरि शुनि विषये नोत्प तेन्न विदारणाय फालां दद्यात् ॥
914
१६
•
दृतिहरौ । नाथहरिः । अन्त्र " इति ०" [९७] इत्यादिना - इः ॥ अमलग्रहिचेताः स गुरुपादरजोग्रहिः ।
सेवनीयः सतां जज्ञे फलेग्रहिरिव द्रुमः ॥ ५६ ॥
१ ए शुनिः ॥ .
[ जयसिंहः ]
२ एनीय स. ३ ए ग्रहेरिव द्रुमा ||
२ बीरः । अ ं. असह'. ६ ए सी हर । म'. ९°यां येपी डी 'यांमपी'.
१२ बी सी डी हिर्यस्मा'. हरि सिं०. १६ बी 'वे.
ए
अ.
१ बी सूत्रद्धा". ५ए °मे । ८ डी हृगेत्या°.
११ ए न सरे.
' जादि ह. १५
३ ए अडाडादे'.
४ बी 'हरं ।
७ बी 'हरं । अ' . १० ए सी आडाशी". १३ ए प्रभुस.. १४ ए सी १७ ए°रौ । माथ°.