________________
[ हैं. ५.१.९३]
एकादशः सर्गः ।
गमाभ्यसमादत्ते सूत्रग्रह : शिक्षायाः पोलकाप्यादिगजशिक्षाशास्त्रस्य
सूत्रप्रहः ॥
धनुर्धरो दण्डधारः कर्णधारस्तरीमिव । दुष्टाश्वान्कवचहरोवा हयत्स मनोहरः ।। ५३ ।।
५३. स्पष्टः । किं तु दण्डधारः कशायष्टिं धारयन्सन्नवाहयद्वाह्यालिकायामभ्रमयत्। कवचहरस्तरुण इत्यर्थः । अत एव मनोहरः । यथा चौराद्युपद्रवरक्षार्थं धनुर्धरः कवचहरश्च कर्णधारो निर्यामको दण्डधार: कूपस्तम्भधारी संस्तरीं वेडां समुद्रे वाहयति ॥ स विद्यांशहरः पुष्पाहराणां समदर्शयत् । दृप्तेस्त्रहारे शक्तिं स्वां सर्पे विपहरीमिव ॥ ५४ ॥
५४. स कुमारोस्त्रहारे वरुणादिदैवतशस्त्रधरेत एव हप्ते दर्पिष्ठे शत्रौ विषये स्वां शक्तिं प्रतिपक्षेदैवतास्त्रप्रेरणरूपं विद्याबलं समदर्शयत् । यथा सर्पे विषये विषहरी विषहरीति यथार्थाभिधानां मणि स समदर्शयत् । यतः स पुष्पाहराणां पुष्पाहरणशीलानां विद्याधराणां विद्यांशहरो विद्यया कृत्वांशहरो गोत्री ||
3
धनुर्प्रहे। दण्डग्रहः । त्सरुग्रहः । लाङ्गलग्रहः (ह) । अङ्कुशग्रहः । ऋष्टिग्रहः । यष्टिग्रहः । शक्तिग्रहः । तोमरग्रहः । घटग्रहे । "नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्” [न्या० १६. ] इति घटीग्रहाः । अत्र “धनुर्०” [ ९२] इत्यादिनाच् ॥ अणपीत्येके धनुर्ग्राह इति चोदाहरन्ति ॥
१ डी 'तेस्यहा".
४ डी "रे वारु.
१ ए सी 'भ्यासद'. बी भ्यासाद . २ बी डी पालिका . ए चनु. ६ ए. र: कप'. ७ वी
१० सी षयं विषहरांति.
२९
९ बी 'देव'.
१२ बी पुष्पाहारा°.
१३ ए ह: । शरग्र.
३ ए "शिप्यासा".
बेडां. ८ बी ११ ए 'हराति य०.