________________
द्व्याश्रयमहाकाव्ये
(जयसिंहः]
५१. स्पष्टः । किं तु यष्टिर्दण्डः । सबै मुष्टिं गृह्णाति त्सरग्रहः । असिधेनोः खड्गस्य समग्रहोसिधेनुत्सरुग्रहः । तोमरं शवला । वा यद्वा किं बहुनोक्ने नेत्यर्थः । पदत्रिंशदण्डग्रहोप्यासीन् । दण्डानायुधानि गृह्णाति सामान्येन वाक्यं कृत्वा ततो विशेषेण षट्त्रिंशता दण्डैदण्डग्रहः स्वपोपं पुष्णातीतिवन् । पत्रिंशद्दण्डश्चैिते । चक्र १ धनुः २ वा ३ खग ४ क्षुरिका ५ तोमर ६ कुन्त ७ त्रिशूल ८ शक्ति ९ परशुं १० मक्षिका ११ भल्लि १२ भिन्दिमाल १३ मुष्टि १४ लुण्ठि १५ शङ्कु १६ पाश १७ पट्टिश १८ ऋष्टि १९ कणय २० कम्पन २१ हल २२ मुशल २३ गुलिका २४ कर्तरी २५ करपत्र २६ तरवारि २७ कुद्दाल २८ दुस्फोट २९ गोफणि ३० डाह ३१ डस ३२ मुंदर ३३ गदा ३४ घन ३५ करवालिका ३६ इति ।।।
शिक्षासूत्रग्रहो व्याले तथासीत्सोङ्कुशग्रहः ।
यथा शशधरास्या न त्रेसुरम्भोघटीग्रहाः ॥ ५२ ॥ ५२. स जयसिंहो व्याले दुष्टगजेपि तथा गाढमर्मतोदनादिवशीकारप्रकारेणाङ्कुशग्रह आसीद्यथाम्भोघटीग्रहाः पानीयहारिकाः शशधरास्या नायिका न त्रेसुः । यतः कीदृशैः । सूत्रं गृह्णाति पाठार्थाव
-
१ ए सीसोङ्क.
१ ए °ण्डः । सरुमु. २ ए सिवेनो ख. ३ बी र सर्वरा। वा. डी र सर्वला. ४ बी ण्डानां बुद्वानि गृह्णातीति. ५ बी "शेषणं । ५. सी शेषण. ६ ए °ण्डाश्चतो । च. ७ सी धनु २. ८ ए कुम्भ ७. ९ सी डी शु १० गक्षि. १० सी डी लि १२ कुद्दाल १३ मि. ११ सी लुटि १६ श. १२ सी °रि २८ दुस्पोट. डी रि २८ दुःस्पोट. १३ सी मुडर. १४ वी मनोद. १५ ए आशीद्याभोघ. बी आशीद्य. १६ सी डी नायका. १७ बी दृक । सू. १८ बी वातीति.