________________
[ है० ५.१.९२. ]
कुक्षिंभरिः । अनात्मंभरिताम् । उदरंभरिः । अत्र "कुक्षि" [९०] इत्या
दिना खिः ॥
:
पूजार्हाम् । अत्र “अर्होच्” [९१] इत्यच् ॥
एकादशः सर्गः ः ।
लाङ्गलग्रहतुल्ये स्मिन्पूर्णाकर्षघटग्रहे । धनुर्ग्रहे धनुग्रहः को भूदृष्टिग्रहश्च कः ॥ ५० ॥
५०. अस्मिन्कुमारे धनुग्रहे सति को धनुर्ग्राहोभूत्कश्च ऋटिग्रहैः खड्गग्राह्यभून्न कोपीत्यर्थः । कीदृशे । लाङ्गलग्रहतुल्ये महाबलत्वाद्बलभद्रसमे । अत एवाकृष्यतेने नाकर्षो धन्वाभ्यासयत्रं यत्र भूतघटादिना संबद्धप्रान्ता रज्जुरांकृष्यते पूर्णेनाकर्णान्तं प्राप्तगुणेनाकर्षेण घटग्रहस्तस्मिन् । धनुर्धरा हि स्थापित पूर्वी दययर्थं कोदण्डचतुर्भुजाख्यधनुर्वेदोक्तस्वरूपन्तःशुषिरस्तम्भयत्रच्छिद्रस्थां लालितर्पूर्वी दाद्यर्थं वैररुचिधनुर्वेदोक्तस्वरूपोष्ट्रपृष्ठाकार काष्ठयत्रच्छिद्रस्थां च रज्जुबद्धग्रीववालुकादिमृतघटादिना संबद्धप्रैौन्तां रज्जुमाकर्णान्तमाकर्षन्ति यावद्वटादि वामहस्तनिकटं स्यात् ॥
२०
यष्टिग्रहः शक्तिग्रहः सोसिधेनुत्से रुग्रहः ।
तोमरग्रह आसीत्पत्रिंशद्दण्डग्रहोपि वा ॥ ५१ ॥
२७
१ डी 'त्सरा'.
२ ए सी ग्रहाः ।.
५
१ सी डी 'नात्मभ' २ बी 'नुग्राहो. ३ बी 'हः षज्ञ. ४ श्रं यंत्र. यदादि सी 'तयः दादि ६ ए बद्धप्रा. ७ए राष्य. ८ सी र्णान्तप्रा. १० ए बी दाढ्याद्य'. ११ डी 'नुर्भुजाख्यधनुर्वे. १२ ए' दोकुरू ं, १३ सी डी 'रू. १४ ए पाम्भः शु. १५ ए "बिरंस्तभय'.
९ ए सी डी पूर्वा दा
१६ ए 'पूर्वाढ्या' सी 'पूर्वाद्य' डी 'पूर्वादा'.
१९ ए 'स्तां च रुणुज्जु .
१८ ए वर:रु°. “प्रान्तार्’.
१७ सी ' तरुरुचिर्धनु. २१ ए सी
२० बी 'श्रीवावा'.