________________
२६
व्याश्रयमहाकाव्ये
[जयसिंहः]
व्यालान्दुष्टगजानदमयत्खेदनादिना वशीचक्रे । कीदृक्सन् । द्विट्प्रेष्यैः शत्रुचरैखस्तमेवंविक्रमोसावस्मत्स्वामिनो नूनं पराभविष्यतीति समयमीक्षितः । किंभूतैः । राजधैर्नृपानं नद्भिर्नगरनैः पुराणि विनाशयद्भिश्वरकर्मणि निपुणैरित्यर्थः । एतैर्हि गुप्तचरप्रयोगेण राजानो नगराणि च विश्वस्तान्यज्ञातं घात्यन्ते तथा पाणिघताडघैरात्मगोपनाय पाणिघताडघशिल्पिविशेषवेषधारिभिः ॥
नगरनैः । अत्र "नगरादगंजे" [ ८७ ] इति टक् ॥ अगज इति किम् । नगरघातान् ॥
राजधैः । इति "राजधः" [ ८८ ] इति निपात्यम् ॥ पाणिघताडौः । अत्र "पाणिध." [८९] इत्यादिना पाणिताडाभ्यां कर्मभ्यां पराद्धन्तेष्टक् धादेशश्च निपात्यः ॥ पाणिनों ताडेन हन्तीति करणादपि केचित् ॥
रोदैःकुक्षिभरिः कीर्त्या दानैर्दीनोदरंभरिः।
अनात्मभरितां भेजे पूजाही कर्णनन्दनः ॥ ४९ ॥ ४९. कर्णनन्दनः पूजाही सर्वलोकप्रशस्यामनात्मभरितां भेजे । अनेकलोकाधारोभूदित्यर्थः । कीडक्सन् । दानैर्दीनोदरंभरियाधिदौर्गत्याद्युपद्रुतानामुदरपूरकोत एव कीर्त्या रोदःकुक्षिभरिः ॥
१ए रोदकु. २ बी भरतां. ३ एरिता भे. ४ ए जार्हा क.
१ ए सी द्विघेव्यैः. २ ए मेव विक्रमोभाव ३ ए मिना नू. ४ एन् घद्भि. ५ ए °णि वि. सी डी °णि विश्ववि. ६ ए सी डी स्तानाशा. ७ ए सीत्मनोप. ८ ए ताडिघ. ९ ए गरजे. १० सी °णिभय ई. डी °णि ता. ११ ए इद्यादि. १२ ए °णितोडा १३ बी सी भ्यां प०. १४ सी 'ना बाडे'. १५ ए जार्हा स. १६ ए भरतां. १७ ए भरग्याषि'. १८ बी