________________
४०४
न्याश्रयमहाकाव्ये
आता । इत्यत्र " णोन्नात्" [१०] इति णः ॥
च । पच । तुल्यम् । मूल्य । वैश्यस्य । पथ्यम् । वयस्या । धेनुष्यया । गार्हपत्येन । जन्य । धर्म्यः । इत्येते " हृद्यपद्य०" [११] इत्यादिना निपात्याः ॥ नाथ्यैः । विष्यः । अत्र “नौ० " [१२] इत्यादिना येः ॥ न्याय्यम् । अर्थ्यम् । अत्र "न्याय ० [ 13 ] genfar 4: || मस्थम् । मद्य । भत्र " मन०" [ १४ ] इत्यादिना यः ॥
""
कृता सामन्यया मद्यातिथेय्यामीत्तथा प्रिया ।
वासतेय्यां न पाथेयस्वापतेयं यथा नृणाम् ॥ ११८ ॥
११८. मद्यातिथेयी मद्यमेवाह्लादकत्वादातिथ्यं तथा प्रियस्य प्रियाभीष्टासीद्यथा पाथेयस्वापतेयं संबलद्रव्यं नृणां न प्रियं स्यात् । यतः कीशी | सामन्यया सामनि सामोक्तौ साध्ळ्या प्रियया वासतेय्यां वसतौ साध्यां रात्रौ कृता प्रियं प्रति । संबलद्रव्यं किल पथि जीवनतुल्यत्वान्नृणामतिप्रियं स्यात्तस्मादपि प्रियया स्वयंकृतत्वेन मद्यातिथेयी प्रियस्य । तिप्रियाभूदित्यर्थः ॥
[ कुमारपालः ]
सामन्यया । इत्यन्त्रं “तत्र साधौ” [ १५ ] इति यः ॥
1
पाथेय | आतिथेयी । वासतेय्याम् । स्वापतेयम् । अत्र “ पथि०" [ ५६ ] इत्यादिनेयण् ॥
१३.
भाक्तशालिभुवं हालां पीत्वा पारिषदैः प्रियैः । नापारिषद्यं पार्षद्या: पार्पदेषुचिरे स्त्रियः ।। ११९ ॥
१ सी 'त्वा परि.
१ ए वशस्य. ५ एकत्वां ति.. ९ ए सामान्य'.
२ सी यः । कृता. ६ ए "दृशीः सा'. १० बी 'त्र सा.
३ ए यः । कृता. ४ बी 'श्रेयाम'. ७ ए साध्या प्रि'. ८ ए साध्यां रां'. ११ ए दिनेय'.