________________
[है• ७.१.८.] सप्तदशः सर्गः।
४०१ गौप ऊर्जन्हलवहनाभावेनात्रुटितवलः स्यात् । अत एव मद्य प्रियस्वाच हालिकन हलं वहता रामेण बलभद्रणकधुरीण एका सदृशी धुरां वहन्सदृशः सन्नित्यर्थः । कीदृशीं कान्ताम् । रेवत्या बलदेवभार्ययैकधुरां तुल्याम् ॥ एकधुराम् । एकधुरीणः । अत्र "अश्चैकादेः" [५] इति-भईनश्च ॥ हालिकेन । सैरिकः । अत्र "हल." [६] इत्यादिनेकण् ॥
तोवेशिकटानुक्ष्णो यथा द्वैशकटी पुमान् । मधुमत्तान्सरो युनो विव्याधोरस्यसायकः ॥ ११३ ॥
११३. स्मर उरो हृदयं विध्यन्त्युरस्या ये सायका वाणास्तैः कृत्वा मधुमत्तान्मद्यपानेन क्षीबान्यूनस्तरुणांस्तरुणीश्च विव्याधाताडयत् । यथा द्वे शकटे वहन्ति देशकटा भ्रूषाः सन्त्यस्य द्वेशकटी पुमान द्विशकटान्द्वयोः शकटयोर्वोट्कनुक्ष्णो भ्रूषांस्तोत्रैः प्रवयंणैः कृत्वा विध्यति ॥
द्वैशकटी । इत्यत्र “शकटादण्" [ ७ ] इत्यण ॥ ननु च "तस्यैदम्" [ ६.३.१६० ] इति शकटादण् सिद्ध एव । यो हि यद्वहति स तस्य संबन्धी स्यात् । सत्यम् । रथवदेव तदन्तार्थमुपादानम् । तेनात्रापि द्विगौ द्वेरूप्यं स्यात् । द्वितीयं तु रूपं द्विशकटान् ॥
उरस्य । इत्यत्र "विध्यति" [ 0] इत्यादिना यः ॥ अनन्येनेति किम् । सरो यूनो विव्याध सायकैः । अत्र हि सरो यूनो विध्यन्सायकैर्विध्यति ।
- १सी कटिकी पु.
१ए लं दह'. २ बी धुरेण. ३ वी सी धुरं व. ४ बी सीम् । रैव. ५सी लभद्रभा. ६ सीरिक । म. ७ए वृषा स. ८बी वृषास्तों. ९ सी यणोः कृ. १० सी टी । तत्र. ११ सी द्विगो द्वै. १२बी ध्यन्शोय.