________________
४००
व्याश्रयमहाकाव्ये
धुर्यो वामधुरीणाः सर्वधुरीणा मनोभुवः ।
- धुरीणैः सर्वधुर्यैश्चेशै रन्तुं प्रावृतन् स्त्रियः ॥ १११ ॥
3
१११. स्त्रिये ईशैः सह रन्तुं प्रावृतन् । कीदृश्यः । मनोभुवो धुर्यो धुरं गाढरिरंसादिकरणरूपं कार्यप्राग्भारं वहन्त्यस्तथा वामधुरीणा यथा वामधुरां वहन्यृषभः सातिशयं भारं वहति तथा सातिशैयं स्मरकार्य प्राग्भारं वर्हन्त्य इत्यर्थः । किं बहुना मनोभुवः सर्वधुरीणाः । किंभूतैः । ईशैर्मनोभुवो धुरीणैः सर्वधुर्यैश्च ॥
द्विरथ्येषु । युग्य । प्रासङ्ग्न्याः । अत्र " वहति ०" [ २ ] इत्यादिना वहत्यर्थे "यः " [ १ ] इति यः ॥
धुर्येषु । धौरेयाः । भन “धुरो यैयण्" [ ३ ] इति यैयणौ ॥ कश्चित्तु यद
1
90
एयकणावपीच्छति । धुर्यः । टित्वादन ङीः । धौरेयकताम् ॥
:
११
वामधुरीणाः । सर्वधुरीणाः । अत्र “वामाद्यादेरीनः " [ ४ ] इतीनः ॥ सर्वधुर्यैः । भत्रे यप्रत्ययोपीति कश्चित् ॥ धुरीणैः । अत्र केवलादपीन इत्यन्यः ॥ रामेण हालिकेनैकधुरीणो हालयाधिनोत् ।
रेवत्यैकधुरां कान्तां कोप्यूर्जन्गौर्वसैरिकः ॥ ११२ ॥
११२. कोपि युवा कान्तां हालया सुरयाधिनोदप्रीणात् । सुरामपाययदित्यर्थः । कीदृग् । ऊर्जन्बलिष्ठः । यथासैरिकः सीरं हलमवहन्
१ एणा सर्व धु २ रन्तं प्रा. ४ ए कान्ता को .
[. कुमारपालः 1
१ एय विंशै:.
नोभ्रुवा । धु. ३ ए श्वशै. बी यैश्वरौ ५ एर्जन्मो . बी 'जन्गान्वसै'.
२ बी 'नोभवो.
५ ए ंशयस्म'.
इ.
१० “त्यनः । रा ं. १४ ए सी कान्ता हा,
३ सी रंरि. ७ए 'नोभवो. धुर्य । टि. ११ सी रीणा । अ ं
६ ए 'हन्त इ'.
८
४ ए "न्वृषः सारौं धुर्येणैश्च.
९ बी
१२ बी त्र प्र. १३ ए