SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३९८ व्याश्रयमहाकाव्ये [कुमारपालः ] विकारस्तदव पशूनामपि सद्य उत्तीर्णनवनीतपिण्डवश्चन्द्र आह्लादकोभूदित्यर्थः । यद्वा ही खेदे | सकलजगत्पूज्योपीन्दुः पशुभिः स्वतुच्छबुद्ध्या नवनीतपिण्डक इव ज्ञात इत्यर्थः ॥ पात्र्य॑म् । पात्रियान् । अत्र "पात्रात्तौ " [ १८० ] इति य इयौ ॥ दक्षिणीयानाम् । दक्षिण्यः । कंडंगरीयैः । कडंगर्याः । स्थालीबिलीयम् । स्थालीबिल्य । इत्यत्र “दक्षिणा०" [ १८१ ] इत्यादिना ईयया ॥ छैदिको भैदिकः शीर्षच्छेद्यः किं न विधुंतुदः । इति वैरङ्गिकोप्चे विधोरानन्दितः करैः ॥ १०८ ॥ १०८. वैरङ्गिकोपि विरागमर्हनीरागो मुनिरपि विधोरिन्दोः करैरानन्दितः सन्नूचे। किमित्याह । विधुंतुदो प्रेसनेन विधर्यथको राहुश्छैदिको भैदिकः शीर्षच्छेद्यः किं न । छेदं द्विधाकरणम् । भेदं विदारणम् । शीर्षच्छेदं च किं नित्यं नार्हति किं त्वत्येवेति ॥ अपकौपीनशालीनैराविजीनैरिवाम्बुजैः । 3 स्थितं संकुच्य चक्रे शैर्षच्छेदिकमानिभिः ॥ १०९ ॥ ९ १०९. अम्बुजैश्चत्रैश्चक्रवाकैश्च संकुच्य स्थितम् । यतः शर्षच्छेदिकमानिभिश्चन्द्रविपक्षस्यार्कस्याश्रितत्वेनेन्दुना शीर्षच्छेदार्हं स्वं मन्यमानैरिव । ये हि विपक्षाश्रितत्वेन स्वं राज्ञा शीर्षच्छेदार्हं मन्यन्ते तैर्भयात्कुत्रापि संकुच्य स्थीयते । यथार्त्विजीनैर्ऋत्विजं यायजूकमर्ह 1 १ ए "दिका शी.. २ बीच शीर्ष'. १ एत्र्य । पा. २ बी ग्रसेने. ५ ए हुश्छेदि. ३ ए विधौर्व्य'. बी 'हुच्छेदिकोमैदिकः. ६ ए च कि नि. • एकं अर्ह . बी किं त्वाई'. ८ बी सी 'तः शीर्ष'. १० बी सी याजयूक . ४ बी 'धोव्यथ'. सी च कि ना. ९ स्वम.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy