________________
[है. ६.४.१८०.]
सप्तदशः सर्गः। आमिषेचनिकस्य । इत्यत्रं "तमर्हति" [ १७७ ] इतीकण् ॥ दण्ड्यम् । वध्यम् । अत्र "दण्डादेर्यः" [ १७८ ] इति यः ॥ यज्ञियानाम् । अत्र "यज्ञादियः" [ १७९] इतीयः ॥
प्राप्येन्दोः पात्रिया–श्मीन्व्यकसन्कुमुदान्यथ । स्थालीबिलीयं पात्र्यं वा कडंगर्या इवौदैनम् ॥ १०६॥ १०६. अथ तथेन्दो रश्मीकान्तीः प्राप्य कुमुदानि व्यकसन् । किंभूतान् । पात्रियानतिप्रधानत्वात्पात्रमहंतः । यथा कडंगर्याः कडंगरं पलालमहन्तो वृषा ओदनं प्राप्य हर्षाद्विकसन्ति। कीदृशम् । स्थाली बिलीयं स्थाली बिलमहन्तं पाकाहमित्यर्थः । पात्र्यं वातिप्रधानत्वात्पात्रमहन्तं वा ॥
दक्षिण्यो दॆक्षिणीयानामपीन्दुः स्वधियैक्षि खे । कडंगरीही(ही) स्थालीबिल्यैहैयङ्गचीनकम् ॥ १०७॥ १०७. दक्षिणीयानामपि दक्षिणार्हाणां द्विजानामपि दक्षिण्यो दक्षिणार्हः पूज्यः खे वर्तमान इन्दु- विस्मये । कडंगरीयैः । अपिरत्र ज्ञेयः । वृषभादिपँशुभिरपि स्वधियैक्षि ज्ञातः । कीदृक् । स्थालीबिल्यंहैयङ्गवीनकम् । ईवोत्रावसीयते । स्थाली बिल्यं स्थाली बिलमहत्पाकार्ह मन्थन्यां पिण्डीकृतमित्यर्थः । यद्धैयङ्गवीनकं ह्योगोदोहस्य
१बी व्रिस्मीन्थ्य'. २ ए सकुमु. ३ ए °दनाम्. ४ए दक्षणी'. ५ ए 'न्दुः स्वाधि०. ६बी धियैः क्षि. ७ए यह स्था'. बी यैर्हा स्था'. ८ बी बिलाहेंगवी. ९एल्यहेयगवी.
१ एत्र म. २ ए त्वात्पत्र'. ३ सी गरं. ४ एन्तो तृषा. ५ सी कामि'. ६ बी हतं वा. ७ए सीक्षिणो द. ८ सी पशूना. ९ए 'ल्यहेय'. १० ए इत्रोत्रा. ११ बी बिल. १२ ए यद्धेय'. १३ ए गोदेह'.