________________
[है. ६.४.१६८.] सप्तदशः सर्गः।
३९३ वंशभारं वेण्वोघमेवं कुदभारं तथा द्रव्यं तथा वस्त्रं मूल्यं हेरद्भिर्देशान्तरं प्रापयद्भिर्वहद्भिर्वोत्क्षिप्य धारयद्भिरावह द्भिर्वोत्पादयद्भिर्भूत्यैः । यतः कीदृशैः । श्रान्तै रहरणादिना खिन्नैः। श्रान्ता हि श्रमोत्थसन्तापोच्छेदकं चन्द्रोदयं स्पृहयन्ति ।
वांशभारिकैः । कौटभारिकैः । वांशिकैः । कौटिकैः । अत्र "वंशादेर " [ १६६ ] इत्यादिना-इकण् ॥ दव्यकः । वन(नि?)कैः । अत्र “द्रव्य." [ १६७ ] इत्यादिना केकौ ।।
लसन्ती खेष्टके दिग्भिश्चर्दैवहतैस्तदा ।
पञ्चकैवष्टकं वासो ज्योत्स्ना द्रौणिक्यकामि न ॥१०॥ १००. तदा तस्मिन्काले ज्योत्स्ना । अपिरत्र ज्ञेयः । विश्वविश्वाहा. दिका चन्द्रिकापि चक्रैश्चक्रवाकैर्नाकामि न वाञ्छिता। यतो दैवह. तैर्निष्पुण्यैः । दैवहतानां हि सर्वानन्दकमपि वस्त्वसुखायैव स्यात् । कीदृशी । द्रोणो मानमस्या द्रौणिक्यतिप्रभूतेत्यर्थः। अत एव दिग्भिः कृत्वाष्टावंशा भागा अस्याष्टकं तत्राष्टके खे लसन्ती दिशो व्योम च ध्याप्नुवतीत्यर्थः । यथा पञ्च द्रम्मा भृतिः कर्ममूल्यं येषां तैः पञ्चकैभृत्यैर्दैवहतैः सद्भिरष्टौ द्रम्मा वस्त्रं मूल्यं यस्य तदष्टकं वासः परिधानार्थ नेष्यते ॥
१ए कैव. २ए कैर्नष्टवा'. ३ ए सी त्ला द्रोणि'. ४ एका. गिना। त'. ५ बी 'मि नः । त.
१ बी पकु. २ बी हरिभिर्दे'. ३ बी द्भिभृत्यैः. ४ बी दृश्य । श्रा. ५ एकैः । वंशि. सी कैः । वाशि. ६ ए देक. ७ ए कैः । दस्तकैः. ८ सी का च'. ९सी वाक्यैर्ना'. १० सीता । या दै. ११ बी सी तेनिःपुण्यैः. १२ ए °ण्यैः । देव. १३ ए नदक. १४ बी °खा तं कः. १५ ए द्रोणा मा. १६ ए "त्यैर्देव.