________________
३९२
ब्याश्रयमहाकान्ये
(कुमारपाठः
९८. सद्वैकुलिजिकीजनैढे कुलिजे पचन्तीनां स्त्रीणां जनेन सहितैईिकुलिजिकैट्टै कुलिजे पचद्भिनरैनवेन्दोर्भा अलक्षि ज्ञाता । किदशी । नभ एव कृष्णत्वाहिकुलिजीनोखा द्वे कुलिजे पचन्ती संभवन्त्यवहरन्ती वा स्थाली तस्यां या चूर्णलेखा चूर्णस्य खटिकादिक्षोदस्य रेखा सा नु । स्थाली हि शोभार्थमुपरिभागे खटिकादिश्वेतचूर्णेन मण्ड्यते । बालेन्दुकान्तीनां व्योमपार्श्ववर्तित्वादुत्प्रेक्षकाणां पाचकत्वेन सुपरिचितस्थालीव्यापारत्वाच्चैवमुत्प्रेक्षा ॥
द्विपात्रीणैः । द्विपात्रिकी। याचितीना । ब्याचितिकी । ब्याढकीनैः । व्याढकिकी । अत्र "द्विगो०" [१६४ ] इत्यादिना वेनेकटौ । पक्ष इकण् । तस्य "अनानि." [ ६, ४. १४१ ] इत्यादिना लुप् । द्विपात्री। याचितैः । ब्याढकी ॥
द्विकुलिजीना । द्विकुलिजिकैः । अत्र "कुलिजाद्वा लुक(लुप् च?)" [१६५ ] इनीनेकैटौ वा । पक्ष इकणो लुब्वा । द्विकुलिजी । द्वैकुलिजिकी॥
वांशिकैः कौटिकैाशभारिकैः कौटभारिकैः ।
द्रव्यकैवस्न (स्नि?)कैः श्रान्तैः सुधांशुददृशे मुः ॥ ९९ ॥ ९९. सुधांशुर्मुदा ददृशे । कैः कैः। वांशिकादिभिरतिस्थूलत्वमहत्त्वादिना भारभूतानल्पान्वंशानेवं भारभूतानल्पान्कुटॉन्घटांस्तथा
__१ बी कैः कोटि . २ ए कैः कोट'. ३ ए वन्नकैः. ४ बी न्तैः शुधां'. ५ ए सुधाशु. ६बीदा । शुधां'.
१बी कुलजि'. २ बी 'नैर्द्विकु. ३ बी कै कु. ४सी 'गे खाटि'. ५ बी पाचव. ६ बी प्रेक्ष्यका. ७ बी प्रेक्ष्या । द्वि०. सी त्प्रेक्षाः । दि. ८ सी पात्रि. ९ए त्रीणै। द्विपात्रीकी. १० सी तीकी. ११ बी कवी वा. १२ सी लिजि . १३ ए °लत्वा'. १४ पटान्चंटां'.