________________
[है. ६.४.१६४.] सप्तदशः सर्गः ।
३९१ आढकिकी । इत्यत्र “संभवद्" [ १६२ ] इत्यादिनेकण् ॥ पात्रीणाचितीना । आढकीन । इत्यत्र “पात्र." [ १६३ ] इत्यादिना वाईनः ॥ पक्षे । पत्रिकाचितिकैः । आढकिकी ॥
याचितैाचितीनोखा द्विपात्रीणैर्द्विपात्रिकी ।
द्याढकी ब्याढकीनैर्नु ज्योत्स्नाभाजि चकोरकैः ॥ ९६॥ ९६. स्पष्टः । किं तु यथा द्व्याचितैवाचितौ पंचद्भिाचितीना द्वावाचितौ पचन्ती संभवेन्यवहरन्ती वोखा भज्यते ॥
याचितिकी वाढकिकी द्विपात्री द्विकुँलिज्यथ ।
खेन्वमीयत शीर्णोखा कीर्णैस्तारकतन्दुलैः ॥ ९७ ॥ ९७. कीर्णैरितस्ततो विक्षिप्तैस्तारकतन्दुलैस्तारका एव श्वेतत्वात्त. न्दुला राद्धशालयस्तैः कृत्वोखा तन्दुलस्थाली खे शीर्णा भग्नान्वमीयत यत्खे तारकतन्दुला दृश्यन्ते तस्मादत्र महती तन्दुलस्थाली भनेति लोकैरनुमितमित्यर्थः । किंभूतोखा । अथाथ वा द्विॉलिजी द्वे 'कुलिजे मानभेदौ पचन्ती संभवन्त्यवहरन्ती वा । एवं प्राग्विशेषणार्थोपि ज्ञेयः । महाप्रमाणेत्यर्थः ॥
नवेन्दोदिकुलिजिकैः सबैकुलिजिकीजनैः । नभोद्विकुंलिजीनोखाचूर्णलेखा न्वलक्षि भाः॥ ९८॥
१५ चितिकी'. २ ए द्याढिकी. ३ बी द्याढिकि. ४ ए 'कुलीज्य'. ५ बी लिजाथ. ६ बी !षाकी. ७ ए सी वेदोदि. ८ ए बी कुलजि. ९ बी 'कुली'. १० बी क्षिताः ॥ स. सी 'क्षिभा ॥ स.
१५ भवादत्या. बी भवाद्. २ ए पात्राणा'. ३ बी ना ईनः. ४ बी पतद्भि'. ५ ए वत्यथह. ६ ए शालाय. ७ बी त्वोषा त'. ८ ए बी यते य. ९५ °मितिमि . १० बी कुळजी. ११ ए बी कुलजे. १२ ए वत्सह.