________________
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
लौकिक्याम् । सार्वलौकिकः । अत्र “लोक ० " [१५७] इत्यादिना इकणे ॥
1
पञ्चकेषु । पञ्चकः । अत्र " तदत्र ० " [ १५८ ] इत्यादिना यथाविहितं कः ॥ षष्ठिकान् । षष्ठिकस्य । अर्धिकेषु । अर्धिकः ॥ अत्र “पूरण० " [ १५९ ] इत्यादिकः ॥
४
५
भाग्यस्य । भागिकान् । इत्यत्र “ भागाद्येकौ ” [ १६० ] इति येकौ ॥ द्रौणाः । द्रौणिकीभिः । भन्न "तं." [ १६१ ] इत्यादिना वन् ॥
३९०
ज्योत्स्ना फेनादां ढकी नपात्रिका चितिकैर्जनैः । प्राच्युखोत्प्रेक्षि पात्रीणाचितीनाढकिकी तदा ।। ९५ ।।
९५. तदा चन्द्रोदयकाल आदि (ढ) कीनपात्रिका चिति कैराढकं चतुः प्रस्थी पात्रं पात्रमितमन्नमाचितं मानभेदमितमन्नं च पचद्भिर्जनैः पाचकँलोकैः प्राची पूर्वर्दिगुखा स्थात्युत्प्रेक्ष संभाविता । कुतो ज्योत्स्नाफेनाज्ज्योत्स्नैवातिश्वैत्याद्धान्ये राध्यमाने स्थालीमुखोत्थः फेनस्तस्मात् । कीदृश्खा | पात्रीणा चितीनाढकिकी पात्रमाचितमाढकं वा पचन्ती । यद्वा संभवन्ती प्रमाणानतिरेकेण धारयन्तीत्यर्थः । यद्वावहरन्ती प्रमाणातिरेकेण धारयन्तीत्यर्थः । ज्योत्स्नाया राध्यमान ओदने स्थालीत उत्फर्णेत्फेनकल्पत्वादुत्प्रेक्षकाणां च पाचकत्वेन सुपरिचितस्थालीफेनत्वादेवमुत्प्रेक्षा ॥
११
93
१ए दाडिकी. बी दाढिकी'. ४ए नाडकि'.
१ए
लोक.
५ ए येको । द्रौ°.
९ ए 'खात्थाल्यु. 'णत्पेन'.
२ सी 'कैराढकं.
१३ बी 'त्प्रेक्ष्यका
३ ए प्राच्यखो'.
३ ए अर्धके..
२ एण् । के°. ४ बी कणः । भा. ६ सी. वाकञ्. ७ बी 'चकलो. ८ बी 'दिग्मुखा. १० बी सी श्युषा । पा. ११ ए न्ती णा .
१२ ए बी