________________
[ है. ६.४.१५७. ]
सप्तदशः सर्गः ।
३८९
४
९३. सार्वलौकिकः सर्वलोकस्य ज्ञात इन्दुलौकिक्यां लोकस्य ज्ञातायां प्राच्यां दिशि करं किरणं न्यधात्र्यक्षिपत् । अर्ध रूढ्या रूपकार्थं तथा पञ्च द्रम्मादय एषु शतेषु प्रामेषु पटेषु व्यवहारेषु शतेषु वृद्धिरायो लाभ उपदा शुल्कं वा देयमधिकानि पञ्चकानि पञ्चशतादीनि तेषु । तथार्ध पचै वास्मै वृद्धिरायो लाभ उपदा शुल्कं वा देयमर्धिकः । पञ्चकश्च व्यवहारकादिः । यथार्धिकोर्धिकेषु पञ्चकः पञ्चकेषु च द्रम्मशतादिषु करं हस्तं रूपकार्थद्रम्मपञ्चकादिग्रहणाय क्षिपति ॥
षष्ठिकान्पष्टिकस्येवं भाग्यस्येव च भागिकान् । द्रौणिकीभिः समं द्रौणाः परभागं विधोर्ददुः ॥ ९४॥
९४. द्रौणिकीभिर्द्रोणं पचन्तीभिः स्त्रीभिः समं सह द्रौणाः द्रोणं पंचन्तो नरा विधोरिन्दोः परभागं गुणोत्कर्षं ददुः पाकेन संतप्तत्वात्सन्तापविद्रावकं चन्द्रोदयं प्रशशंसुरित्यर्थः । यथा षष्ठो भागोस्मै वृद्ध्यादीनामन्यतमो देयः षष्ठिको व्यवहारका दिस्तस्याधमर्णाः षष्ठो भागो वृद्ध्यादीनामन्यतमै एषु द्रम्मशतादिषु देयः षष्ठिकास्तान्पष्ठभागदानेन ददति । यद्वा षष्ठिकशब्देनोपचारात्स्वावयवः षष्ठभागोप्युच्यते यथा पटो दग्ध इत्यादौ पटैकदेशेपि पटशब्दस्ततः षष्ठिकान्षष्ठभागाददति । एवं भाग्यस्येव च भागिकान् भागशब्दो रूपकार्थे रूढः ।।
१४१५
४ बी मं
१ सी व भोग्य'. ५ ए बी 'दुः । द्रोणि.
२ सी भाग्यका ३ ए बी न् । द्रोणि.
द्रोणा : .
ए 'षु शाते'. ४ ए. 'नि वश'.. ७ ए हस्तरू... ८ बी सी द्रौणा
११
३
१ए लोक. २ ए दुलोंकि ५ बीच चास्मै. ६ ए 'वहरकादि । यँ द्रो. ९ए पचतो न . १० "वह".. १३ बी म पशु द्र. 'न्दति. १७ बी ग्यस्यैव, १८ ए रूपार्थे.
ए विधौरि°.
१४ बी 'देशोपि
बी प्रशंशंशुरि.. १५ सी . शे प.
१२. ए
१६ ए