________________
३८८
ब्यायमहाकाव्ये [कुमारपालः] पुश्य । पुत्रीयम् । अत्र "पुत्रायेयौ” [ १५४ ] इति येयौ ॥ धन्य । ब्रह्मवर्चस्थे । भत्र "द्विस्वर०" [१५५] इत्यादिना यः ॥ असंख्या. परिमाणाश्चादेरिति किम् । संख्या । पत्रकानाम् ॥ परिमाण । खारीक । अश्वादि। आश्विकौणिक ॥
पार्थिवः सार्वभौमश्च सूत्पातपुण्ययोगवत् ।
अथेन्दुरुदगाद्वन्द्यः सार्वभौमैः सपार्थिवः ॥ ९२ ॥ ९२. अथानन्तरं सपार्थिवः पृथिव्या ईशः पार्थिवो राजा प्रस्तावादत्र कुमारपालस्तेन सहित इन्दुश्चन्द्र उदगात् । कीटक्सन्निन्दुः पार्थिवश्च । पार्थिवः पृथिव्या ज्ञातः । पृथिव्येकदेशे प्रसिद्धोपि पार्थिव इत्युच्यत इत्याह । सार्वभौमः सर्वभूमेख़तोत एव सार्वभौमैः सर्वभूमेरीशैर्नृपैर्वन्द्यः प्रणम्यः । सूत्पातपुण्ययोगवत् । यथा पार्थिवः सार्वभौमश्च पृथिव्याः सर्वभूमेश्च हेतुः सूत्पातः पुण्ययोगश्च सार्वभौमैर्वन्द्यः श्लाघ्यः स्यात् ।। 'सपार्थिवः । सार्वभौमः । पार्थिवः । सार्वभौमः । भत्र "पृथिवी." [५६] इत्यादिना ॥
न्यधादिन्दुः करं प्राच्यां लोकिक्यां सार्वलोकिकः । अधिकेष्वर्धिक इव पश्चकेष्विव पश्चकः ॥ ९३ ॥
१ एथिवसा. २ बी वभूमैः.
१बी त्रादेयो. २ बी संख्यप'. ३९ संख्याः । प. ४ बी राकः । म. ५ बी णिकः । पा. ६ ए 'न्तर स. ७ सी च्या शा. ८ बी क्सनिन्दुः. ९बी पाथिवः. १० वी सी भौमः स. ११ सी श्च हे'. १२ ए सी भौमः । .