________________
[है. ६.४.१५३.] सप्तदशः सर्गः।
३८७ मूत्पातमिव पुत्रीयं शत्यमीड्योगमिच्छवः ।
ससजुः कुलवधोपि पुत्र्यधन्यैषिणो न के ॥ ९० ॥ ९०. कुलवध्वोप्यासतां वेश्याद्यङ्गनाः कुलाङ्गना अपि ससज्जुः संभोगार्हाङ्गभोगादिना प्रगुणीबभूवुः । कीदृश्यः सत्यः । पुत्रीयं पुत्रहेतुं शत्यं सुवर्णा दिशतहेतुं चेड्योगं प्रियसंबन्धमिच्छवो यथा पुत्रीयं शत्यं च सूत्पातं शुभसूचकं महाभूतपरिणाम मिच्छवः स्युः । युक्तं चैतत् । यस्मात्पुत्र्यधन्यैषिणः पुत्रधनहेत्वीड्योगपुत्रधनहेतुसूत्पाताभिलाषिणः के न स्युः ॥
आश्विकौर्णिकखारीकपश्चकानामकांतिणीम् । ईडयोगे ब्रह्मवर्चस्से ददृशुर्दिव्यरुन्धतीम् ॥ ९१ ॥ ९१. अरुधन्ती सप्तर्षिसमीपस्थां वसिष्ठभार्यां दिवि व्योम्नि लोका ददृशुः । किंभूताम् । आश्विकौणिकखारीकपञ्चकानामश्वानामूर्णायाः खार्याः पञ्चानां रूपकादीनां हेतवः संयोगा उत्पाता वा ये तेषामकोटिणीम् । क सति । ब्रह्मणः परमज्ञानस्य वर्चः प्रतापो ब्रह्मवर्चसं तस्य हेतौ ब्रह्मवर्चस्य ईड्योगे पतिसंबन्धे । महासतीत्वात्पतिसंबन्धमेवेच्छन्तीमित्यर्थः ॥
शत्यमील्योग सूत्पातमिव । इत्यत्र "हेतो." [१५३ ] इत्यादिना यथाविहितं यः ॥
१ बी सी यं सत्य. २ सीपि आस'. ३ ए "काहणी. सी काहणी । ई. ४ बीणी । इज्यो .
१ए प्यास्तीवे. २ एणीरभू. ३ सी वर्णश. ४ ए 'दित्वात'. ५ सी यं सत्यं. ६ ए शुचर. ७ बी सी पुत्रध'. ८ बी हेतुंसू. ९ ए मीस्थां. १० सी वशिष्ठ'. ११ ए कप'. १२ ए काक्षिणी . १३ सी 'रशा. १४ सी बन्धमे. १५ बी धः। सत्य.