________________
३८६ ब्याश्रयमहाकाव्ये
[कुमारपालः] ल्लेभे । ज्ञातवानित्यर्थः । विद्लन्ती लाभे । यतो मुद्रानां वापो मौद्रिकं यत्क्षेत्रं तद्वद्भासि तमसातिकृष्ण इत्यर्थः। द्विकाकणीकषट्खारीकप्रास्थिकवत् । यथा द्विकाकण्यादिभिः क्रीतानां वस्तूनां मध्येल्पमहत्त्वादिकृतं विशेष लोको वेत्ति । कपर्दकविंशतिः काकणी ॥
पट्खारीक । द्विकाकणीक । इत्यत्रं “खारी." [ १४९ ] इत्यादिना कच् ॥ प्रास्थिक । इत्यत्र "मूल्यैः क्रीते" [ १५० ] इतीकण् ॥ मौद्रिक । इत्यत्र "तस्य वापे" [१५१ ] इतीकण् ॥
वातिकः पैत्तिकश्वार्थ श्लैष्मिकः सांनिपातिकः ।
अवियुक्तवियुक्तानां प्रदोषोभूत्प्रियाप्रियः ॥ ८९ ॥ ८९. प्रदोषोवियुक्तानामविरहिणां रतिहेतुतया प्रियोभूत् । कोह. क्सन् । वातिकः पैत्तिकश्चाथ तथा श्लैष्मिकः सांनिपातिको वातपित्तश्लेष्मसंनिपातानां शमनः । प्रदोषो हि स्वभावेन साधारणः कोलः । वियुक्तांनी त्वप्रियोभूत् । यतो रत्यभाँवोत्थदुःखेन सर्वधातूद्रेकहेतुत्वाद्वातपित्तश्लेष्मसंनिपातानां कोपनः ॥
वातिकः । पैत्तिकः । श्लैष्मिकः । सांनिपातिकः । अत्र "वात." [१५२] इत्यादिनेकण् ॥
१ ए बी 4 मि. २ सी भूत्सदामि'.
१ सी कं तत्क्षे. २ ए बी तद्भा'. ३ सी दाति त'. ४ ए सी कृष्णेत्य. ५ ए °हत्तादि. ६ ए शेषलो'. ७ सीत्र मू. ८ ए दिनेक. ९ एगिकीत्य'. १० ए°था सेमि. ११एनः । प्रादो. १२ बी कालवि'. सी कालयु. १३ ए नां त्वेप्रि. १४ बी 'भावात्थदुरकेन. १५ बी 'कः । श्लेष्मि. सी कः । टेष्मकिकः. .