________________
[है. ६.४.१४९.] सप्तदशः सर्गः ।
३८५ अध्यर्धेने सार्धेन शाणेन मानभेदेन क्रीताध्यधंशाणा । शिष्टं स्पष्टम् ॥
द्विशाणिनि द्विशाण्यं नु त्रिशाण्यं नु त्रिशाणिनि ।
तमः खेभाद् व्यादि पण्यं पाद्यं माष्यं नु तद्वति ।। ८७ ॥ ८७. खे तमोभात् । यथा द्वाभ्यां शाणाभ्यां क्रीतं वस्तु द्विशाणं तदस्यास्ति द्विशाणी पुरुषस्तस्मिन्दिशाण्यं द्वाभ्यां शाणाभ्यां क्रीतं वस्तु भाति । यथा वा त्रिशाणिनि त्रिशाण्यं भाति । यथा वा तद्वति द्विपण्यादिवस्तुमति नरे द्विपण्यं द्विपाद्यं द्विमाष्यं च वस्तु भाति । पणः कार्षापणः । पादो माषादीनां चतुर्थो भागः । माषः वर्णमानभेदः ॥ __पनायिका अध्यर्धशाणा । इत्यत्र "शाणात्" [१४६] इति वा यः ॥ पक्षे । इकणो लुएं ।
द्विशाण्यम् । वैशाणी । त्रिशाण्यम् । त्रैशाणी। इत्यत्र "द्विश्यादेयाग्वा" [१४७] इति वो याणी ॥ पक्षे । द्विशाणिनि । त्रिशाणिनि । इकणो लुग् ॥ द्विप॑ण्यम् । द्विपायम् । हिमाष्यम् । अत्र "पण." [१४८] इत्यादिना यः॥
द्विकाकणीकषट्खारीकप्रास्थिकवदन्तरम् ।
ताराणामविदल्लोको मौगिकक्षेत्रभासि खे ॥ ८८ ॥ ८८. खे ताराणामन्तरं गुरुत्वलघुत्वादिकृतं विशेष लोकोविद१बी शाणि'. २ °बी भादादि. ३ ए र । ता'. १बी न शा. २ बी स्यास्तीति द्वि'. ३ ए स्मिन्दिशा. ४ सी प्यं द्विपापं. ५ ए दिपाण्यं. ६ए °माद्य च. बी मानुष्यं. ७ सी शाणिका. ८ ए इताच शा. ९सी प् । द्विपण्यं । दिपाच. १० बीम् । द्विशा. ११ वी देयावा. १२ ए वा यणौ. १३ ए "पणाम्. १४ ए तारोणा'. १५ ए काऽविदत् । यतो.