________________
.३८४
व्याश्रयमहाकाव्ये
[कुमारपालः]
नष्किका बैस्तिका द्वित्रिबहाद्या द्विशता अर्थ । त्रिशत्या रत्नदीपा नु गिरावोषधयोद्युतन् ।। ८५ ॥ ८५. गिरीवर्बुद ओषधयोद्युतन् । उत्प्रेक्ष्यन्ते । रत्नदीपा नु । कीदृशाः । द्वित्रिबहाद्या नैष्किका बैस्तिका द्विनैष्किकाखिनैष्किका बहुनैष्किका द्विबैस्तिकास्त्रिबैस्तिका बहुबैस्तिकाः । शिष्टं स्पष्टम् ।। द्विसहस्रम् । त्रिसाहस्रम् । अत्र "न वाणः" [१२] इत्यणो वा लुप् ॥ द्विसुवर्ण । त्रिसौवर्णिक । पञ्चकार्षापणान् । द्विकार्षापणिकान् । अत्र "सु. वर्ण०" [ १५३] इत्यादिना प्रत्यस्य वा लुप् ॥
द्विनिष्क द्विनष्किकाः। त्रिनिष्क त्रिनैदिककाः । बहुनिष्क बहुनैष्किकाः । द्विबिस्तान् द्विबैस्तिकाः । त्रिविस्तान त्रिबैस्तिकाः । बहुबिस्तान् बहुबैस्तिकाः भत्र "द्वित्रि." [१४४ ] इत्यादिना प्रत्ययस्य लुब्वा ॥
विशत्या(त्याः) । द्विशताः । अत्र “शताधः” [ १४५] इति वा यः। पक्षे संख्यालक्षणः कस्तस्य लुप् ॥
अध्यर्धशाणा द्वैशाणी त्रैशाणी पञ्चऑयिका । महाशाणा नु भास्त्राणां दीपनी यामिनी बभौ ॥ ८६ ॥ ८६. यामिनी रात्रिर्महाशाणा नु महच्छत्रोत्तेजनोपकरणमिव बभौ । यतोभाखाणां नक्षत्रायुधानां दीपन्युज्ज्वालिका। कीडग्महाशाणा।
१ ए सी य । त्रिंश'. २ बी नदीपा. ३ बी णी त्रिशा'. ४ बी सी शाणिका. ५ सी दीपिनी. ६ ए नीव ब. •ए भौ ॥ यतो.
१ बी 'राक.... २ए दिनेष्किकास्पैनेष्कि. ३ सी किकाः । शि. ४ सी चा इ. ५ एक दैनिष्किकाः । त्रैनै'. ६ एनिष्कः ब. ७ए न्
. ८ सी "स्य प्रत्यय ॥ अ. ९ बी त्रिमहा १० सी दीपिन्यु.