________________
[ ६० ६.४.१३५. ]
-
सप्तदशः सर्गः ।
३८१
तावतिकम् । यावत्कम् । अत्रे “वातोरिकः " [ १३२ ] इतीको वा ॥ रूप्यस्य प्रतिकी कार्षापणिकी काञ्चनस्य किम् | किमर्धपलिकी मुक्ता तारी तत्युदै द्दिवि ।। ७९ ॥
७९. तारा नक्षत्रं दिव्युदैन् । कीदृक् । तय । कथमित्याह । किमियं रूप्यस्य रजतस्य प्रतिकी कार्षापणेन कर्षेण मानभेदेन क्रीता मुक्ता मुक्ताफलं किं वा काञ्चनस्य कार्षापैणिकी कार्षापणेन क्रीता मुक्ता किं वा रूप्यस्य काञ्चनस्य वार्धपलिक्यर्धपलेन क्रीता मुक्तेति ॥ अर्धकंसिंक्यर्धकॅर्षिक्यर्धिकी कंसिकीर्भृशम् ।
साहस्रीः शातमानीश्व दीपिकाश्चक्रिरे स्त्रियः ॥ ८० ॥
५
८०. स्त्रियो दीपिका दीपान्भृशमत्यर्थं चक्रिरे । कीदृशीः । अर्धकंसादिभिः क्रीताः । कंसकर्षौ स्वर्णादिमानभेदौ । अर्धो रूपकार्धः । सहस्रं रूपकादीनाम् । शतमानं भूभागविशेषः ॥
I
कार्षापणिकी । प्रतिकी । इत्यत्र " कार्षापणाद् ०" [ १३३ ] इत्यादिनेकँद । कार्षापणस्य च प्रतीत्यादेशो वा ॥
1
अर्धपलिकी । अर्धकंसिकी । अर्धकर्षिकी । इत्यत्र “ अर्धात्पल० " [ १३४ ] इत्यादिनेकट् ॥
कंसिकीः । अर्धिकी । इत्यत्र " कंसार्धात्ο
१ सी रूपस्य . ५ बी षिकार्धि.
२ ए 'रा तार्केत्यु'. ६ बी 'हस्री शा.
99
[ १३५ ] इतीकद ॥
३ बी 'सिका'.
१ सी त्रवतो'. २ . सी रूपस्य. ३ बी सी पणेन. ५ बी कंशादि'. ६ ए प्रणिकी. ७ बी सीट् । कषां. ९ बी 'कंशिकी | अर्धपलि | अर्थकापिं. १० ए कषिकी. १२ बी अद्विकी. १३ ए इकीक".
४ ए कषिक्य.
४ए पाश.
८ बी 'स्य प्र.
११ बी अधोत्प',
: