________________
३८२
व्याश्रयमहाकाव्ये
[रुमारपाल साहलीः । भातमानीः । अत्र "सहन." [३६] इत्यादिना ॥
शौधिकं शौपिकं वासनं वंशतिकं तयो ।
द्राग्विविंशतिकीनं च सर्वमेक्यकरोत्तमः ॥ ८१॥ ८१. सर्व वस्तु कर्म तमः कक्यकरोद॑भिन्नीचके। कीदृशं वस्तु । शौर्पाधिकं शूर्पण क्रीतादधिकं शौर्पिकं शूर्पण क्रीतं वासनं वसनेन वस्त्रेण क्रीतं वैशतिकं विंशती रूपकादीनि मानमस्य विंशतिकं तेन क्रीतं द्विविंशतिकीनं च द्वाभ्यां विंशतिभ्यां क्रीतं च । यदपि तमोज्ञानं तत्सर्वमपि वस्त्वेकीकरोतीत्युक्तिः ॥
शौर्प । शौर्पिकम् । अत्र “शूपाद्वा" [ १३७ ] इति वान् । चासनम् । इत्यत्र “वसनात्" [ १३०] इत्यम् । वै(वे)शतिकम् । अत्र "वितिकात्" [ १३९] इत्यने । द्विविंशतिकीनम् । अत्र "द्विगोरीनः" [१४० ] इतीनः ॥
द्विशोर्पिकं द्विकंसं द्विषाष्टिकं
पाश्चा(च)लोहितिकोन्मेयं तमो नीलमतयंत ॥ ८ ॥ ८२. पञ्च लोहिन्यो मानमस्य "मानम्" [६.४.१६९ ] इतीकषि "जातिश्च मि०" [३.२.५१] इत्यादिना पुंवद्धावे पाञ्चलोहितिक परिमाणभेद
१ए में विंश. बी "नं वेशंति'. २ बी था । प्राग्विश'. ३ सी के दिनः । पा. ४बी सी हितको. ५ एय॑तः । प.
१बी कतैक्य . २ सी 'दपिनीच'. ३ बी "कं शौणदित्याक्री . ४ बी सीत वैश. ५ वी तिकाभ्यां. सी तिकांभ्यां. ६ वी तं य. ७ वी शापः । शौ. ८ ए ञ् । वैश. ९सी शत्यका. १० ए म् । द्विवि'. ११ बी सी तीन । दि. १२ सी पाञ्चालों. १३ ए बी 'तिकपरिणाममें'.