________________
[.६४.१०. सप्तदशः सर्गः ।
३७९ ७५. अर्कायाध पूजां के नानै ददुः। कैः कृत्वा। पात्रैः पुष्पफलअलादिवस्तुसंपूर्णैस्ताम्रभाजनैः । किंभूतैः । विंशकैविंशकैर्विशत्या त्रिंशता वा रूपकादिभिः क्रीतैर्विशतिं त्रिंशतं वाईद्भिर्वा । कीदृशाय । दैत्यान्मन्देहाख्यान्दानवान्नते । किंभूतान् । कालिकं दीर्घकालं वैरं बिभ्रतस्ताकालं समकालं वा भवन्त्याकालिकास्ता जन्मानन्तरमेव रविणा विनाश्यमानत्वादाजन्मकालमेव भवतः । उदीयमान एव हि रविरमून्दैत्यान्हन्तीति स्वरूपविशेषणमेवेदं रवेः ।।
कालिकं वैरैम् । अत्र "दीर्घः' [ १२७ ] इतीकण् ॥ आकालिकॉन् । इति "आकालिकम् ” [ १२८] इत्यादिना निपास्वम् । प्रिंशकैः । विंशकैः । अत्र "त्रिंशद्” [ १२९ ] इत्यादिना डकः ॥
त्रिंशत्कं विंशतिकं वा बहुकं कतिकं न्विति ।
मुग्धाभिस्तर्कितं सांध्यभाकौसुम्भं प्रतीच्यधात् ॥ ७६ ॥ ७६. सांध्यभैव संध्याराग एवं कौसुम्भं कुसुम्भेन रक्तं बलं प्रतीची पश्चिमाधात्परिदधौ । कीदृशम् । मुग्धाभिस्तर्कितमतिरमणीयतया संभावितम् । कथमित्याह । त्रिंशता विंशत्या बहुभिः कतिभिर्वा रूपकादिभिः क्रीतमेतदिति ॥
पाश्चाशत्कं साप्ततिकं षाष्टिकं शतिक क्षणात् ।
शत्याधिकं च नेपथ्यं दधुर्वासकसज्जिकाः ॥ ७७ ॥ १ बी कौशुम्भं. २ ए तिकषा'. ३ बी सी °त् । सत्या' ४ ए त्याविकं. १ए याघं पू. . २ बी दुनदुः. ३ सी °शकारू. ४ बी सी तैर्विश'. ५ए शति वाहंद्भि. ६ ए° त्यानादेहा'. ७ एवान किं. बी वान्घृते. ८ सी 'या अका. ९बी शेषेण.' १० सी र इति दी. ११ ए कामिति. सी कागिति अका. १२ बी ए कौशुम्भं कुशुम्मेन.. १३ बी भिः कतिमिः क, १४ सी 'ति । पञ्चा.