________________
व्याश्रयमहाकावे
[कुमारपालः
स्वर्गादिः । स्वग्वैः । काम्यैः । स्वस्तिवाचनादि । स्वस्तिवाचनैः । शान्तिवाचनैः । अत्र “स्वर्ग." [ १२३ ] इत्यादिना स्वर्गादिभ्यो यः स्वस्तिवाचनादिभ्य इकणो लु ॥
द्यौः सामयिकरागेण लतेवार्तवपल्लवैः । प्राशित्री तिमिरैः काल्यैरभवत्षट्पदैरिव ॥ ७४ ॥ ७४. समयः कालः प्राप्तोस्य सामा(म)यिको यो रागःसंध्यारागस्तेनोपलक्षिता द्यौव्योमाभूत् । कीदृशीव । तुः प्राप्त एषामातवा ये पल्लवास्तैरुपलक्षिता लतेव । तथा काल्यैः प्राप्तकालैस्तिमिरैः कृत्वा चौः प्राशिता भक्षकः प्राप्तोस्याः प्राशिव्यभूत् । यथा काल्यैः कालप्राप्तैः षट्पदै ङ्गः कृत्वा लता प्राशित्री भवति । यथा सौगन्ध्याकृष्टै लैलता व्याप्यते तथा तिमिरैः किंचिद्व्याप्ता द्यौरभूदित्यर्थः ॥ सामा(म)यिक । इत्यत्र "समयावाप्तः" [१२४] इतीकण् ॥ आर्तव । प्राशित्री । इत्यत्र "ऋत्वादिभ्योण्" [ १२५] इत्यण् ॥ काल्यैः । अत्र "कालाघः" [१२६] इति यः॥
विभ्रतः कालिकं वैरं दैत्यानाकालिकान्ते । विंशकैस्त्रिंशकैः पात्रैरर्कायार्घमदुर्न के ॥ ७५ ॥
१ए सामायि'. २ए काल्वेर. ३५ व । दाम. ४बी कालकं. ५ सी लिका. ६ बी न्नतो। वि.
१बी स्वयादिः. २ ए पी स्तिवच: ३ बी प् । यो सा. सी ° । घोः समायक. ४ सीख समा. ५ सी को रा'. ६ए ऋतु प्रा. ७ ए वास्तेरु. ८ ए तेवा । . ९ए "प्तोस्या प्रा. १० ए मगैः कृ. सी भंगे कृ. ११ सी या सोग'. १२ सी लतां व्या'. १३ प चिघाता. १४ सीधः । समा. १५ एभ्योत्स.