________________
३७४.
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
होभ्यां तिसभी रात्रिभिश्च निवृत्तं द्वे अहनी तिस्रो रात्रीर्वा भूतं वा द्वैयहिकं त्रिरात्रीणं च । चोप्यर्थ उभयत्रापि योज्यः । नूतनमपीत्यर्थः । द्वैसमिकेशीधुवद्यथा द्वाभ्यां समाभ्यां निवृ()त्तैस्ते भूतैर्वा परिपूर्णनिष्पन्नैरित्यर्थः । शीधुभिर्मद्यैः कृत्वातिमत्तत्वात्पत्यागो विस्मरति ॥
द्विसांवत्सरिकी कापि भार्या प्रेम द्विवार्षिकम् ।
द्वैरात्रिकमिवात्याक्षीत्पत्यावन्यां जलैनति ।। ६६ ॥ ६६. स्पष्टः । किं तु द्विवार्षिकं चिरप्ररूढमपीत्यर्थः । द्वैरात्रिकमिवाप्ररूढमिव ॥
द्विवर्षीणांत्रिवर्षांश्च पद्मकन्दान्ददत्यलम् ।
रेमे हंसैविदिमास्यैर्मास्यैश्च काचन ॥६७ ॥ ६७. स्पष्टः । किं तु द्वौ वर्षों द्वौ मासौ मासं च भूतैः॥
मीनान्मासीनषण्मास्यानभि पाण्मासिके बके ।
छन्नस्थे त्वद्वदेषोस्तीत्येकयोचे शठः पतिः ॥ ६८॥ ६८. एकया शठः पतिरूचे । क सति । पाण्मासिके बके । किभूते । मासीनषण्मास्यांश्च मासं षण्मासांश्च भूतान्मीनानभिलक्ष्यीकृत्य छन्नस्थे मीनभक्षणार्थ मायया छन्नं तिष्ठति । यथोचे तथाह । हे शटैष प्रत्यक्षो बकस्त्वद्वदस्ति यथा त्वं शठत्वान्मामीक्षसेन्यां च ध्यायसि तथैषोप्यन्यदीक्षतेन्यच्च ध्यायतीत्यर्थ इति ॥
१५ लैनति. २ बी द्विवार्षी'. ३ ए द्विमा . बी द्विर्मास्यै . ४ ए 'स्यैश्च. ५ सी षण्मास्या'. ६ सी भिषण्मा.
१बी सी निवृत्तं द्वे अह. २ सीकसीधु'. ३ सी त्वासत्तथात्रियागो. ४ए त्वात्या. ५ सी भूतौ । मी'. ६ सी ति । षण्मा. ७ बी 'सिब'. ८ सी सीनान् ष'. ९ए सी °ण्मास्याश्च. १० एण्मासंश्च. ११ बी लक्षीकृ'. १२ सी स्त्वदतस्ति. १३ ए षोन्य', १४ बी सी ते मीनांश्च ध्या'.