________________
३७२ः । व्याश्रयमहाकाव्ये [ कुमारपालः] आहिक्या । इत्यत्र “निर्वसे" [ १०५] इतीकण् ॥ संख्यो दास्यश्च मासिक्यो मासिकीर्भूतभाविनीः ।
क्रीडा निनिन्दुः कस्याश्चित्पयसां क्रीडया तया ॥६२ ॥ ६२. कस्याश्चित्कामिन्याः सख्यो दास्यश्च तयानेककौतुकाद्याधारत्वेन प्रसिद्धया पयसां क्रीडया कृत्वा क्रीडा अन्याः केलीर्निनिन्दुः । कीदृश्यः संख्यः । मासिक्यो मासायाधीष्टा मासं यावन्मत्पार्वे स्थातव्यमित्यादिप्रकारैः सत्कृत्य व्यापारिताः । दास्यश्च मासाय भृता मासं यावत्कर्मणे क्रीता इत्यर्थः । किदशीः । मासिकीभूतभाविनीर्मासं भूता भविष्यन्तीश्च यकाभिः स्वसत्तया मासो व्याप्तो व्याप्स्यते वा ता अपि क्रीडा अस्याः क्रीडातो हीना एवेत्यनिन्दनित्यर्थः। मासिकीरित्यत्रेकण् अन्यस्मिन्नर्थे संभवतीति तद्व्यवच्छेदाय भूतभाविनीरित्युक्तम् ॥ मासिकीः । अत्र "तं भाविभूते" [ १०६ ] इतीकण् ॥ मासिक्यो दास्थः सख्यः । इत्यत्र "तस्मै." [१०७ ] इत्यादिनेकण् ॥
षण्मासिकैमित्रभृत्यैः सखीदासीभिरप्यर्थं । पाण्मास्याभिर्जम्पतीनां प्रतीषिरे जलच्छटाः ॥ ६३ ॥ ६३. जम्पतीनां षण्मासिकैर्मित्रभृत्यैः षभिर्मासैनिवृत्तैः षण्मा
१ ए सख्या दा. २ बी सिक्यौासि'. ३ ए सी विनी । की. ४ बी °थ । षण्मा ५ ए जपती'. बी जपन्तीनां.
१बी मिन्या स. २ए 'दृशाः स. ३ बी सख्योः मासिक्या मासा. ४ सीत्कृत व्या. ५ सी मासं. ६ एनी मांसं. बीनी मासं. ०बी 'न्ती अय. ८ सी 'डातो. ९सी तद्युक्तच्छे. १० °निवृत्तः.