________________
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
५
भिप्रायेणानादरेण शिरसि देयैरपि कार्यैरपि वा विशिष्टरचनारहितैरपीत्यर्थः । परं नैत्यवैयुष्टवन्नित्यं सदा व्युष्टे प्रभाते च देयैरिवं कार्यैरिव वा नैत्यवैयुष्टा ह्यवतंसाः प्रायो विक्रयार्थत्वेनादरेण दीयन्ते क्रियन्ते चेत्यादरेण देयैरिव कार्यैरिव वा विशिष्ट रचनैरिवेत्यर्थः । प्रियहस्त्यत्वेन सर्वसपत्नीषु मध्ये सौभाग्यातिशयस्य ख्यापकत्वात्तेषाम् । यद्वान्या स्त्री कार्णवेष्टकिकाननापि कुण्डलशोभमानवत्रापि सती प्रियहस्त्याम्बुजोत्तंसैरेवं बभौ । किंभूतैः । याथाकथाचैरपि कार्णवेष्टकिकाननश्रीविंशेषालोकनाक्षिप्तचित्तत्वात्प्रियस्य विसंस्थुर्लर चनैरपि नैत्यवैयुष्टवद्विशिष्टरचनैरिव कुण्डलयोः सतोरपि प्रियहस्त्यत्वादम्बुजोत्तंसैरे
वाभादित्यर्थः ॥
३७०
वैयुष्ट । नैत्य । इत्यत्र “व्युष्टादिष्वण्” [ ९९ ] इत्यण् ॥
1
याथाकथाचैः । अत्र "यथा०" [ १०० ] इत्यादिना णः ॥
हेत्य । इत्यत्र " तेन०" [ १०१ ] इत्यादिना यः ॥
कार्णवेष्टकिक । इत्यत्र “ शोभमाने” [ १०२ ] इतीकण् ॥ असमर्थन-स
१६
मासोप्यस्मिन्विषये भवति । अकार्णवेष्टकिक ॥
ܕܪ
एका वेष्यं पतिं स्नानस्पष्टवेश्यानखत्रणम् |
अकर्मण्येति जल्पन्ती कर्मण्या कमलैरहन् ॥ ६०॥
१ बी 'ण्या कामले .
१ बी येना. ६ बी
१० बी 'तैः
२ ए
बंप'.
।
पि वा. ३ एज वा.
७ सी 'ली'.
४.
५ सी
'न्वे चैत्या'.
८ बी ११ सी 'विषयालो.
कानाना'. ९ सीव
संब
१२ सी 'लस्यवच',
१३ ए सी प्रिय.. १४ ए सी हस्त । इ. १५ ए नामा°. १६ ए 'किकाः । ए सी किका । ए.
यथा .