________________
3
[ है. ६.४.९९.] सप्तदशः सर्गः ।
३६९ *यथाग्निष्टोमिकीमाग्निष्टोमिकैदक्षिणां धनैः।
नैशाश्लेषैस्तथा नकत्रस्तान्यादान्मुदं प्रिये ॥ ५८॥ ५८. अन्या नकवस्ता सती नैशाश्लेषैनिशायां दैयैः कार्यैालिङ्गनैः कृत्वा प्रिये मुदमदात् । यथा यजमान आग्निष्टोमिकैरग्निष्टोमे देयैर्धनैः कृत्वाग्निष्टोमिकीमग्निष्टोमसंबन्धिनी दक्षिणां ददाति ॥
आग्निष्टोमिकीम् । अत्र "यज्ञानां०" [९६ ] इत्यादिनेकण् ॥ आग्निष्टोमिकैः । अत्र "तेषु देये" [ ९७ ] इतीकम् ॥ नैश । इत्यत्र “काले०" [ ९८ ] इत्यादिनी भवेर्थ हवाण ॥
प्रियहस्त्याम्बुजोत्तंसेनेत्यवैयुष्टवद्धभौ । याथाकथाचैरप्यन्याकार्णवेष्टकिकानना ॥ ५९ ॥ ५९. अन्या स्त्री प्रियहस्त्याः प्रियस्य हस्तेन देयाः कार्या वा येम्बुजोत्तंसाः पद्मशिरःशेखरास्तैः कृत्वा बभौ। कीदृशी। कर्णवेष्टकाभ्यां न शोभतेकार्णवेष्टकिकमाननं यस्याः सापि । अपिरत्रापि योज्यः । कुण्डलरहितापि । किंभूतैः। याथाकांचैरपि यथाकथाचशब्दोव्ययसमुदायोनादरेणेत्यर्थे वर्तते । अस्या एते तुच्छमित्य
* सी पुस्तके श्लोकोयं टीका च नास्ति .
१५ कैदक्षि. २ बी नैः । नेशा'. ३ एश्लेषितथा. ४ बी सैनैत्य'. ५ बी वेष्टिकि.
१ए अध्या न. २ ए यवालङ्ग. ३ बी दमुदा. ४ ए यज्ञमा . ५ बी मिदे'. ६ ए बन्धेन द. ७ बी ति । अग्नि'. ८ बी की । अ. ९ एण् । निश. १० ए °ना भावे ११ ए 'यसा ह. .१२ बी स्य हास्ते'. १३ ए 'दृशीं । क. १४ ए सी तेकर्ण'. १५ बी किकामा'. १६ सी याच'.