________________
[ है० ६.४.८८. ]
सप्तदशः सर्गः ।
शाद्यौजनाच शतिक्यसौ ।
नदी यौजनकी आत्मतुल्यतयेवो का सैन्यान्सखञ्ज ऊर्मिभिः ॥ ५१ ॥
५१. यौजनिकी तीर्थत्वादनेकपद्माद्यद्भुत वस्तुनिधित्वाच योजनादभिमुखगमनमर्हन्ती तथा कौशाद्यौजनाच्च शतिकी कोशशताद्योजन - शताच्चाभिगमनमर्हन्ती नदी सैन्यानूर्मिभिः सस्वजे । उत्प्रेक्ष्यते । आत्मतुल्यतया स्वसादृश्येनो के वोल्कैण्ठितेव । नद्या सह तुल्यता च सैन्यानां यौजनिकीत्यादिनदीविशेषणानां लिङ्गव्यत्यये सैन्यानामपि विशेषणत्वेन शब्दसाम्यात् । तथा हि योजनं क्रोशशतं योजनशतं च दिग्विजयाद्यर्थं यान्ति ये तान्योजनिकान् कौशशतिकान्यौजनशतिकान् । या हि रूपादिगुणोत्कर्षेण यौजनिक्यादिः स्यात्सानुरूपं पतिं भुजाभिराश्लिष्यति ॥
jc
73
१२
कौशशतिकी । यौजनशतिकी । यौजनिकी । इत्यत्र “क्रोश ०" [८६] इत्यादिना-इकण् ॥
भात्मतुल्यतयेतिज्ञापितेषु । कौशशतिकान् । यौजनशतिकान् । यौजनि
I
कान् । इत्येतेषु “तद्यात्येभ्यः " [ ८७ ] इतीक ॥
श्रान्ताञ्जहसुरश्रान्तास्ते पान्थाः पथिकानिव । युवांनो वारिपथका जाङ्गलपथिकानिव ॥ ५२ ॥
५२. अश्रान्ता जलकेल्या खिन्नास्ते जले क्रीडन्तो युवानस्तरुणा
३ ए 'तयोर्थोत्का.
१ ए सी की कोशा'. 'भिः । योज".
:
१ 'त्ययसै .
'कान्योज.
२ सी 'शायोज'.
५ ए वानौ वा.
शाधोज .
६ सीधा यो.. १० ए निकादिः .
२ एत्प्रेक्षते ३ ए 'कते.
७ए तान्योज. ११ बी 'ति भुंजा'.
३६५
४ नां योज • एन्क्रोश'.
४ ए
५ बी
९ ए १२ बी की । योज..