________________
३६४
व्याश्रयमहाकारे
[कुमारपालः]
महाव्रतस्थत्वेन कामविकारहेतुं जलकेलिं न कुर्वन्ति । त्वमप्यकुर्वकिमेवं व्रतीत्यर्थ इति ॥
किं नु चातुर्मासिकैषाष्टाचत्वारिंश्येष किं नु वा । मिथःप्राप्त्यै पयःकेल्या तक्येते सेति कावपि ॥ ५० ॥ ५०. कावपि दम्पती पय:केल्यां जलक्रीडायामपि लोकैस्तयेते • स्म । कथमित्याह । एषा प्रत्यक्षा तरुणी किं नु चातुर्मासिका चातु
स्यित्रतचारिणी । वा तथैष युवा किं न्वष्टाचत्वारिंश्यष्टाचत्वारिंशगुप्तचारी किमर्थं मिथःप्राप्त्यै भवान्तरेप्यन्योन्यं संबन्धायेति । चातुर्मासिकाष्टाचत्वारिंशिनौ वतिनौ यथा स्नानाथ नदीजले निम्नगौ जलप्रहाररहितौ च स्यातां तथा कावपि जले निम्नगौ प्रेमकलहादिनाम्बुप्रहाररहितौ चाभूतामित्येवं वितर्कः ॥
देवव्रती । महाव्रती । अत्र "देव." [ ८३ ] इत्यादिना डिन् ॥
अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी । इत्यत्र "डकश्च." [ ८४ ] इत्या. दिना डको डिन् च ॥
चातुर्मासिका । चातुर्मासी । इत्यत्र "चातुर्मास्यं." [ ८५] इत्यादिना उकहिनौ यलोपश्च ॥
* एषा चातुर्मासिकाष्टाचत्वारिंश्येष किं नु वा । इति छन्दोभङ्गाभावाय पठितुं युक्तमिति भाति ।
१ ए सिकैः पा. तकेंत स्में.
२ सी किं
युवा.
३ सी 'प्राप्तौ प.
४ बी
१ सी वा व्रत्येष. २ सी श्यष्टच. इसी प्राप्तौ म. ४ ए रिशनो प्र. ५ ए रासहितौ स्या'. ६सी अष्टच'. ७५ सिकः । चा.