________________
[ है. ६.४.८३.] सप्तदशः सर्गः।
सती- । इति "सतीर्यः" [५८ ] इति निपात्यम् ॥ प्रास्तारिक्या । सांस्थानिकी । तदन्त । लौह प्रस्तारिकः । गौसंस्थानिः । वांशकठिनिकी । इत्यत्र "प्रस्तार०" [७९] इत्यादिनेकण् ॥
द्वैचन्द्रायणिकी । इत्यत्र "संख्यादेः०" [८०] इत्यादिना संख्यापूर्वाया अपि वक्ष्यमाणः प्रत्ययः ॥ अलुच इति किम् । द्विशौपिकम् । पुनरपि "शूर्पा. द्वान्' [ ६. ४. १३७ ] इत्यञ् न स्यात् ॥
गौदानिकम् । आदित्यव्रतिकि । इत्यत्र “गोदान." [८] इत्यादिनेकण् । चान्द्रायणिक्याः । गौदानिकः । इत्यत्र "चन्द्रा०" [८२] इत्यादिनेकण् ॥
देवव्रती महावत्यष्टाचत्वारिंशको नु किम् ।
चातुमासी नु वेत्युक्त्वा तटस्थोद्भिहतोन्यया ॥ ४९ ॥ ४९. तटस्थो नदीतीरस्थः प्रियोन्ययाद्भिर्हतः। किं कृत्वा। उक्त्वा । किमित्याह । हे प्रिय किं देवत्रतमाजन्म ब्रह्मचर्य तथा "यमा एव देशकालसमयानवच्छिन्ना महाव्रतम्" इति पतञ्जलिसूत्रम् । तथा प्रतिवेदं द्वादश वर्षाणि ब्रह्मचर्य क्रियाविधिरित्यष्टाचत्वारिंशद्वर्षसहितं व्रतमष्टाचत्वारिंशत्तच्च तथा चतुर्षु मासेषु भवानि “यज्ञे न्यः" [६. ३.. १३४ ] इति न्ये चातुर्मास्यानि नाम यज्ञास्तत्सहचरितानि चातुर्मास्यानि । तानि च चरनिव किं न्वसि । देवव्रत्यादयो हि
१ए रिक्याः । संस्थानिकां । त. सी रिक्याः । सांस्थानिक्यां । त'. २ बी सीन्त । लोह'. ३ बीहप्रास्तारिक्या सांस्थानिकी । तदन्त । लौहप्रस्ता. रिकः । गौ. ४ ए कः । वाश. ५ बी द्वैचान्द्रा. ६ए लुब इ. ७ बी पि सूर्या'. ८सी निकी । आ. ९बी °मा य ए. १० बी ति पात. ११ सी 'शच्च. १२ बी ति जे चतु. १३ ए स्यादि ना. १४ ए च वदन्निव किमन्व'.