________________
३६२
ब्बाश्रयमहाकाव्ये
[कुमारपाल
आरभ्यामावास्यां यावदेकैककवलहानिर्यावदमावास्यायामेककवलस्ततः प्रतिपद्यप्येकः कवलस्तत एकैफेकषलवृद्धौ पूर्णिमायां पञ्चदश कवला इति श्रीजैनाः स्मार्ताश्च ॥
हारं द्विशौपिकं न्यस्यन्बुडंन्ती कोप्यधात्मियाम् । गोदानिकं गौदानिको न्वादित्यवतिकिभः ॥४८॥
४८. कोपि भर्ता ब्रुडन्तीं प्रियामधाद्धारेणाधारयत् । कीदृक्सन् । द्विशौर्पिकं नु द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । भत्र "शूर्पाहाम्" [ ६. ४. १३७ ] इत्यञ् । “अनान्यद्विः प्लुप्" [ ६. ४. १४१ ] इति लुप् । द्विशूर्पण क्रीतं द्विशौर्पिकं नु रज्वादिकमिवे प्रेमातिरेकाद्रज्ज्वाद्यवग. णनयेत्यर्थः । हारं न्यस्यन्प्रियाया आधारार्थ जले क्षिपन् । जले हि ब्रुडल्लघुत्वात्तन्तुनापि संधार्यते । यथा गौदानिको वेदपाठविषयायां यथोक्तायां ब्रह्मचर्यसंधायां संपूर्णायामपि यावहिजेभ्यो गोदानं न करोति तावद्ब्रह्मचर्य चर्यमिति यच्छ्रुत्युक्तं ब्रह्मचर्य तद्गोदानमुच्यते । तच्चरनरो गौदानिकं यावद्वां दानं द्विजेभ्यो न करोमि तावद्ब्रह्मचर्यमितिप्रकारं गोदानस्य ब्रह्मचर्य दधाति । कीहक्सन् । आदित्यव्रतानामृचां ब्रह्मचर्यमादित्यवतिकम् । आदित्यत्रतसंज्ञा हि ऋचो ब्रह्मचर्येणाधीयन्ते तदस्यास्तीत्यादित्यवतिकी तेन प्रभा साम्यं यस्य स तथा ॥ नैकटिकी । वार्शमूलिकी । इत्यत्र "निकट." [७] इत्यादिनेकण् ॥
१ ए बी इन्ती को'. २ ए तिकिं पुनः । को'. ३ बी प्रभाः । को'.
१ बी मेकः क. २ ए कव. ३ ए °यामेधा'. ४ ए नाम्नादिः. ५ ए सी व प्रेमातिरेकाद्रभ्वादिकमिव प्रे. ६ बी हि बुड. ७ बी सी यां पू. ८ बी वीदा. ९ए °स्तीने आदि'..