SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३६० व्याश्रयमहाकाव्ये [कुमारपा रूपमायुधं हि स्मरस्यैतदत्तमेव स्यात् । अन्योपि भटः शस्त्रागारनि. युक्ताच्छखं गृहीत्वा शत्रून्प्रहरति ततश्च ते मूर्छन्ति ॥ स्मरायुधागारिकाणाम् । अत्र “भगारान्तादिकः" [५] इतीः । भदेश । आशुचिकाः ॥ अकाल । सायिक । इत्यत्र "अदेश." [७] इत्यादिनेकण् ॥ किं नु नैकैटिकीवासीत्युदित्वा वार्भमूलिकी । सांस्थानिकी सतीर्थ्याम्भस्येकयाकृष्य चिक्षिपे ॥ ४५ ॥ ४५. समानतीर्थे गुरौ वसति सतीर्थ्या सख्येकयाकृष्याम्भसि चिक्षिपे जलक्रीडार्थ क्षिप्ता । कीहक्सती । वृक्षमूले वसति वार्भमूलिकी तथा संस्थानेवयवरचनायां व्यवहेरत्याचरति सांस्थानिकी मयाम्भसि न प्रवेष्टव्यमित्यर्वस्थानविशेषेण तिष्ठन्तीत्यर्थः । किं कृत्वा चिक्षिपे । उदित्वा । किमित्याह । किं नु नैकटिकीवासि निकटे वसति नैकटिक्यारण्यक्या भिक्षुण्या प्रामोत्क्रोशे क्स्तव्यमिति यस्याः शास्त्रितो वासः सैवमुच्यते । यथा सा मिक्षुणी कामविकाररहितत्वाजलकेलिं न करोति तथा त्वं किमिति न करोषीत्यर्थ इति ॥ लौहप्रस्तारिको गौसंस्थानिको वासि किं त्वि(न्विति । प्र(प्रास्तारिक्या कयाप्यूचे दृशोरि क्षिपन्पतिः॥४६॥ १४ १बी सी किं तु नं. २ ए कटकी'. ३ वी टिकावा. ४५ निकी स'. ५ सी को वा. ६ बी रि क्षप'. १सी रसैन्या. २ सी युक्तच्छ. ३ सी तेन मू. ४बी कः । आदें. ५ए बी "देशः । आ. ६ बी ध्यिक्ये तत्र. ७ ए इतत्र. ८ ए चिक्षेप ज. ९एहति आरति सां. १० एव वस्तव्य. ११ बी सी किंतु नै . १२ सीमाव. १३ ए मकेलिर'. १४ एति । रिक्या विशाला.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy